Puranic reference to Srimad Anandatirtha

By krishna K on dvaita.org

http://dvaita.info/pipermail/dvaita-list_dvaita.info/2006-February/001378.html

श्री गुरुभ्यो नमः हरिः OM

Greetings to all on the occasion of Madhvanavami.

This special day is mentioned in some purANas, in the course of mentioning our master, Srimad Anandatiirtha. As you may be knowing, Srimad Acharya himself indicates, towards the end of MBTN (32.122-135), that purANAs and the Pancharatras, in addition to the vedas, talk of vAyu's birth (and also of other pANDavas) in the kali yuga.

Sri Vijayiindra tiirtha mentions some such quotes in his 'madhvamatamukhabhUShaNaM' in response to Appayya Dikshita's claim that Shankaracharya is a 'purANically-recognized' Apta. Some of the quotes Sri Vijayindra Tiirtha gives are mentioned below. Sri V.Prabhanjanacharya has also given some quotes, collated from different sources, in the footnotes on MBTN 32.125 in his edition of the same. I have included some quotes from there too.

The point here is to show that the quotes here are not vague, like in the case of Gaudiiya's claim of 'suvarNa varNo hemAN^go' to refer to Chaitanya, and refer unambiguously (when taken collectively) to refer to Srimad Anandatiirtha only. Also, it must be noted that the chapter references given below are from Sri Vijayindra tiirtha himself, that too in response to the person who was the first to talk about 'aprasiddha' shrutis (in the same work). For me, this implies that the quotes were indeed extant at the time of their mention, though they might not be found now (some can be found). This is very unlike of some quotes given by the gauDIyas in support of Chaitanya's svaruupa. Their only argument is to seek a MoU (memo of understanding) wherein we are expected to accept their quotes just because they accept (actually are forced to, given their paramparA) quotes given by Srimad Anandatiirtha. They don't realize that this is not good for them, given Srimad Anandatiirtha's doctrine re absence of differences between Lord's ruupas, among other things.

Here're some of the quotes. I have also excluded the oft-quoted garuDapurANa quote from the brahmakANDa, 16th adhyAya.

1. कूर्मपुराणे श्रीमुष्णमाहात्म्ये पञ्चमेऽध्याये ।

श्री सूत उवाच --

पुरा भागीरथीतीरे निमिना पृष्टवान्मुनिः ।

नष्टा भागवता धर्माः सच्छास्त्राणि कलौ युगे ॥

इति श्रुतं मया पूर्वं तीर्थयात्राप्रसङ्गतः ।

कथं नष्टा भविष्यन्ति पुनः स्थास्यन्ति वै कथम् ॥

वद विद्वन्महाबाहो कश्चोद्धारं करिष्यति ।

श्री वामदेव उवाच --

chatussahasre dvishate gate saugandhike vane |

निहता भीमसेनेन द्वापरान्ते नृपोत्तम ।

सौगन्धिकाख्ये निहता ये च क्रोधवशाः खलाः ।

रुद्रेण निहता ये च त्रैपुराश्च कलौ युगे ।

चतुस्सहस्रेऽष्टशते मणिमन्तादयोऽसुराः

जनिष्यन्ति ब्रह्मयोनौ दैत्याः सद्धर्मदूषकाः ।

मिथ्यावादमसच्छास्त्रं करिष्यन्ति कलौ युगे ।

गोपयिष्यन्ति सच्छास्त्रं सच्छास्त्रपरिपन्थिनः ।

एवं धर्मेषु नष्टेषु शास्त्रेषु च कलौ युगे ।

देवैर्विज्ञापितो विष्णुर्वायुमाज्ञापयिष्यति ।

उद्धरस्व महाबाहो मम धर्मान्सनातनान् ।

इत्याज्ञप्तो भगवता कलौ वायुर्भविष्यति ।

मध्वनामा यतिरसौ सच्छास्त्राणि करिष्यति ।

गीतायाश्चोपनिषदां भाष्याणि च करिष्यति ।

निरसिष्यति पाषण्डान्दुःशास्त्राणि महामतिः ।

स्थापयिष्यति सद्धर्मान्सच्छास्त्रं व्याकरिष्यति ।

श्रोष्यन्ति मुनयस्सर्वे शुकाद्या देवरूपिणः ।

This one mentions that vAyu's avataara will be a sannyAsi by the name of madhva and that he will write commentaries on gItA and Upanishads.

2. तथा अलकापुरी माहात्म्ये

कलौ तु पापभूयिष्ठे मिथ्याज्ञानपरायणाः ।

दूषयिष्यन्ति सद्धार्मान् सच्छास्त्राणि कलौ पुनः ।

उद्धरिष्यति सच्छास्त्रं कश्चित्कालान्तरे यतिः ।

राजद्वारं समाश्रित्य पाषण्डान्निरसिष्यति ।

व्याकरिष्यति सच्छास्त्रं देवब्राह्मणतर्पक ॥ इत्यादि

3. तथा स्कान्दपुराणे श्रीमुष्णमाहात्म्ये (विष्णुमाहात्म्ये) नवमेऽध्याये --

कलौ पाषण्डभूयिष्ठे धर्मलेशविवर्जिते ।

त्रैपुरा भारते युद्धे निहता राक्षसा भुवि ।

यदा प्रवर्तयिष्यन्ति मार्गं पाषण्डगोचरम् ।

तदा सम्प्रार्थितो देवैर्भगवान्हरिरीश्वरः ।

तत्कर्मदक्षं विनतं मातरिश्वानमादिशत् ।

वायुस्तु यतिरूपेण जनिष्यति कलौ युगे ।

स दशप्रमतिर्भूत्वा कलौ धर्मान्वदिष्यति ।

कृत्वा सच्छास्त्रसन्दर्भं स्थापयिष्यति सत्पथम् ।

एवमेव महादेवि नारायणपरायणाः ।

काले काले भविष्यन्ति तत्र तत्र महाव्रताः ।

ताम्प्रपर्णी नदी यत्र कृतमाला पयस्विनी ।

कावेरी च महापुण्या तथा दुग्धपगा नदी ।

एतन्मध्यप्रदेशेषु धर्मः पादेन तिष्ठति ।

म्लेच्छाक्रान्तं भवेदन्यद्भूतलं तु कलौ युगे ।

....

4. तथा ब्रह्मपुराणे क्षेत्रकाण्डे वेङ्कटगिरिमाहात्म्ये (तृतीयाध्याये

शङ्खलिखितसम्वादे)..

त्वं चापि गच्छ शैलेन्द्र पूर्वं स्वर्णमुखीतटे ।

यत्र ब्रह्मशिला नाम सरिन्मध्ये च वर्तते ।

अगस्त्यतपसा पश्चाद्गयासान्निध्यमत्र वै ।

पादा ईशानविष्ण्वादिदेवानां तत्र सन्ति हि ।

यतिरूपो मात्ररिश्वाऽष्टाविंशतितमे कलौ ।

अवतीर्य वसत्यत्र मध्वनामा वरं विभोः ।

अवाप तपसा पुण्यः प्रीत्या चागस्त्ययोगिनः ।

तत्स्थापितालये पुण्ये चातुर्मास्यं करिष्यति ।

शुकः श्रोष्यति सच्छास्त्रं पद्मतीर्थादिहागत ।

--

5. श्रीमुष्णमाहात्म्ये (स्कन्दपुराणे) दण्डतीर्थमाहात्म्ये --

वायुमाहूय भगवानिदमाह सतां पतिः ।

क्षिप्रं विप्रकुलं प्राप्य छिन्द्यज्ञानं हृदि स्थितम् ।

ज्ञानासिना समर्थोऽसि त्वदन्यो न हि विद्यते ।

इत्याज्ञां देवदेवस्य शिरसा धारयन्मरुत् ।

प्रादुरासीत् विप्रकुले क्षेत्र भार्गवसंज्ञके ।

आनन्दतीर्थनामेति गुरुणा ख्यापितो भुवि ॥

This talks of Vayu's avatara in a brAhmaNa's house in parashurAma kShetra and with the name of 'Anandatiirtha.

6. ब्रह्माण्डपुराणं (रजतपीठमाहात्म्ये)

हनुमद्भीममध्वाख्या त्रयो वायुसुता इमे ।

तं मध्वमारुतं सर्वे परिवारतया सदा ।

संसेवितुं सुरा भूमाववतेरुरिति श्रुतम् ।

ते च तच्छिष्यतां प्राप्य तन्मार्गं समधोपयन् ।

तेषु मुख्यौ विष्णुतीर्थपद्मनाभाख्ययोगिनौ ।

अत्यक्तदेहस्तत्राद्यः प्रवर्तयति तन्मतम् ।

बदर्यां व्यासदेवोक्तो गुरोः प्रीत्यै पुनः कलौ ॥

This speaks of Sri Madhva having Sri Vishnutiirtha and Sri Padmanabha tiirtha as disciples (and also of return of Sri Vishnutiirtha to reinstate the philosophy).

7. वायुपुराणम्

वायोराज्ञां पुरस्कृत्य मणिभद्रः स एव हि ।

मध्यगेहस्य भार्यायं प्रवेशं कृतवान् प्रभुः ।

नवमासावसाने तु स्वयं गत्वा बलात्मकः ।

बहिर्निष्कासयामास नतं जीवं तथैव हि ।

स्वयं प्रवेश कृतवान् प्राणदेवो महाबलः ।

This tells us of Sri Vayu's birth in Sri Madhyageha's family.

8. स्कन्दपुराणं (उत्तरखण्डे)

एवं तमसि संप्राप्ते ब्रह्मरुद्रादयस्तदा ।

शरण्यं शरणं जग्मुर्वासुदेवमनामयम् ।

तस्याज्ञया महाबाहुर्वायुः सर्वसुरोत्तमः ।

रौप्यपीठे मध्यगेहे निर्विकारोऽप्यजायत ।

सनकादिमहायोगिसंप्रदायकरो यतिः ।

अच्युतप्रेक्षनामाऽसौ मायिभिः परिवेष्टितः ।

... प्राप्य स मध्वः परमहंसराट् ।

ततः शारीरकं श्रुत्वा निराचक्रे महाप्रभुः ।

एकविंशत्कुभाष्याणि प्रदूष्यागमतर्कतः ।

श्रीमत्सुब्रह्मसूत्राणां भाष्यं चक्रे परं ततः ।

श्रीमत्गङ्गातटे विष्णुं स्थापयेद्यो नरोत्तमः ।

यदक्षरं... नरस्तत्समो भवेत् ।

महाभारततात्पर्यं तथा भाष्यं पराणि च ।

वेदव्यासाज्ञया सर्वं शुभं चक्रे महामतिः ॥

This speaks of Sri Vayu being born near raupapITha, in Sri madhyageha's family and writing commentaries on Brahmasutras and the Mahabharata-taatparya grantha.

This quote is different from others in its usage of past tense, thereby excluding the possibility of somebody in future taking up a name of madhyageha, naming his son as 'madhva' and getting him to write commentaries on giita, upanishads and brahmasuutra. As such, it is impossible to perform feats befitting a vAyu avataara. How often does one find a person lifting a stone (of nearly 20*15*10 cu.ft; I heard) with one hand, and placing it in the middle of a river; one who could eat, leave alone digesting, 2000 bananas in one shot; and one who had all the 32 laxaNas including a height of 8 ft? And this is in addition to the extra-ordinary capability of covering a wide-array of subjects such as epistemology, ontology, liturgy, iconography pulling out relevant quotes from the vedas and their shakhAs, the mahAbhArata etc without erring even once?

9. स्कान्दपुराणम् ।

स योगी मातरिश्वाम्शो मध्वो ध्वस्तदुरागमः ।

स्वयमभ्यर्च्य देवाम्शो कृष्णं कलिमलापहम् ।

नवम्यां प्रातरेवासौ शुक्लपक्षे सतां गतिः ।

तच्छिष्याश्च महात्मानो यतयः कृष्णमादरात् ।

पूजयिष्यन्ति विधिवत्तेषां वंशधरास्तथा ।

तमिमं देवदेवेशं भक्तेष्टदमखण्डितम् ।

श्रीमध्वहृदयावासं नित्यं नमत सेवत ।

This speaks of Srimad Acharya going to Badari on mAgha-shukla-navami.

10. a nADI grantha quoted by Dr.R.N.Sharma:

अद्वैतव्याकुले लोके मध्वाख्यो ब्राह्मणोत्तमः ।

विष्णुभक्त्यादिसंपूर्णः द्वैतशास्त्रप्रवर्तकः ।

सर्वोत्तमत्वं श्रीविष्णोः स्थापयिष्यति सर्वशः ।

योगिवर्यः स मध्वाख्यो गुरुः सत्यस्य कारकः ।

गुरोरनुग्रहादेव द्वैतशास्त्रं करिष्यति ॥

Regards,

Krishna

Copyright © 2006 Dvaita Resources

The information on this page may not be republished on another webpage or website. Please LINK TO US instead