mAyAvAdaKaMDanam-moola

mAyAvAdaKaMDanam

narasiMhO&KilAj~jAnamatadhwAMtadivAkaraH |

jayatyamitasaj~jAnasuKashaktipayOnidhiH ||

vimataM anAraMbhaNIyam | anyathApratipAdakatwAt |

yaditthaM tattathA | yathA saMpratipannam ||

na hi brahmatmaikyasya yathArthyaM tatpakShE | adwaitahAnEH swarUpAtirEkE |

anatirEkE swaprakAshatwAdAtmanaH siddhasAdhanatA |

nirvishEShatwAdAtmanaH nAnadhigatO vishEShaH |

siddhatwAt swarUpasya vishEShAbhAvAccanAj~jAnaM kasyacidAvarakam |

anadhigatArthagaMtRu pramANaM iti ca tanmatam |

aj~jAnAsaMbhavAdEva tanmatamaKilamapAkRutam |

mithyAtwE caikyasya atattwAvEdakattwamAgamasya syAt |

satyatA ca bhEdasya |

EvamEva prayOjanamapi nirastam | swarUpatwAnmOkShasya pUrvamEva siddhatwAt |

aj~jAnasaMbhavEna caturtha-prakArAbhAvAt paMcamaprakAratApi nirastA | viShaya-prayOjanAbhAvadEvAdhikAri ca | tadabhAvAdEva saMbaMdhO&pi ||

dwAvimau puruShau lOkE kSharashcAkShara Eva ca |

kSharaH sarvANi bhUtAni kUTasthO&kShara ucyatE ||

uttamaH puruShastwanyaH paramAtmEtyudAhRutaH |

yO lOkatrayamAvishya bibhartyavyaya IshwaraH ||

yasmAt kSharamatItO&hamakSharAdapi cOttamaH |

atO&smi lOkE vEdE ca prathitaH puruShOttamam ||

yO mAmEvamasaMmUDhO jAnAti puruShOttamam |

sa sarvavidbhajati mAM sarvabhAvEna bhArata ||

iti guhyatamaM shAstramidamuktaM mayAnaGa |

EtadbhuddhvA buddhimAn syAt kRutakRutyashca bhArata ||

iMdriyEbhyaH parA hyarthA arthEbhyashca paraM manaH |

manasastu parA buddhirbuddhErAtmA mahAn paraH ||

mahataH paramavyaktaM avyaktAt puruShaH paraH |

puruShAnna paraM kiMcit sA kAShThA sA parA gatiH ||

OM bhUmnaH kratuvaj~jyAyastwaM tathA hi darshayati OM

iti viShNOH sarvOttamatwamEva shAstrArthatwEna bhagavatA shrutyA ca abhihitam ||

iti sarvaj~jamuninA mAyAvAdatamO&Kilam |

nirastaM tattwavAdEna satAM saMshayanuttayE ||

nAsti nArAyaNasamaM na bhUtaM na bhaviShyati |

EtEna satyavAkyEna sarvArthAn sAdhayAmyaham ||

|| iti shrImadAnaMdatIrthabhagavatpAdAcAryaviracitaM mAyAvAdaKaMDanaM samAptam ||