mahaitarEyOpaniShadbhAShyA - moola

-Contributed by Sri Vijayendrachar

||SrI mahidAsAya namaH||

Sri AnaMdatIrtha bhagavatpAdAcArya viracita

SrI man mahaitarEyOpaniShadbhAShyA

||dvitIyAraNyakE prathamOdhyAyaH ||

naMbi keTTavarilla :

upaniShat- hariH OM |

ESha paMthA Etat karmaitad brahmaitat satyaM |

tasmAnna pramAdyEt taM nAtIyAt |

na hyatyA- yan pUrvE |

yE a tyAyan tE parAbabhUvuH ||

bhAShyada maMgalAcaraNe :

bhaShya- hariH OM ||

nArAyaNaM niKilapUrNaguNaikadEhaM sarvaj~ja macyutamapEta samastadOShaM |

prANasya sarvacidacit paramESvarasya |

sAkShAdadhIsvaramiyAM SaraNaM ramESaM ||

upaniShattina itihAsa :

bhAShya- `prAdurbhabhUva bhagavAMstapasEtarAyA nArAyaNO a bjajasutasya viSAlanAmnaH |

tasmin gatE a dhvaramabhUt suraviprasaMghO niScEtastadanu padmabhavO a mumastaut ||

tEna stutaH bhagavAn giriSEMdramuKyAn sarvAnabhOdhayadajEna sahaiva tE a tha |

dAsatvamApurata Eva mahatsurANAM dAsatvataH sa mahidAsa iti prasiddhaH ||

SRuNvatsu tEShu bhagavAn avadad ramAyai divyAM SRutiM sa paramO a timudaitarEyIM |

sA bahvRucaiH prapaThitA caturAnanAsyAd yasyAM rahasyamuditaM paramaM hi viShNOH ||

mahAbhUtiH SrutiH saiShA mahAbhUtiryatO hariH |

viSEShENAtra kathitaH sarvaj~jaH SASvataH prabhuH ||

iti Ruk saMhitAyAM |

bhAShya- ESha Eva sadA `paMthA' bhagavAn puruShOttamaH |

nityaM svaprAptihEtutvAt, kartRutvAt `karma' mAtRut `brahmai'Sha guNapUrNatvAt, `satyaM' sAdhusvarUpataH

kvApi taM vismarEnnaiva, tyaktvA taM nEtaraM vrajEt |

pUrvE nainaM tatyajurhi brahmAdyAstEna saMsRutEH |

muktAH, SrISca tadatyAgAnnityamuktA guNAdhikA ||

naMbiri ennuva RuShivANi :

upaniShat- tadyuktamRuShiNA-

`prajA ha tisrO atyAyamIyu-

nyarnyA arkamabhitO viviSrE |

bRuhaddha tasthau bhuvanEShvaMtaH

pavamAnO harita AvivESE'ti ||

`prajA ha tisrO atyAyamIyuri'ti yA vai tA imAH

prajAstisrO atyAyamAyaMstAnImAni vayAMsi

vaMgAvagadhAScErapAdAH | `nanyA arkamabhitO viviSra' iti

tA imAH prajA arkamabhito niviShTA imamEvAgniM |

`bruhaddha tasthau bhuvanEShvaMtari'ti ada u Eva bRuhad

bhuvanEShvaMtarasAvAdityaH | `pavamAnO harita AvivESE'ti

vAyurEva pavamAnO diSO harita AviShTaH ||1||

tamOyOgyaru mUru bage :

bhAShya- vihAyasyayanAt prOktA `vayAMsI'ti piSAcakAH |

vartitaj~jAnatO `vaMgA' narAstai `ravanaM' sadA |

anyarUpairgRudhnavO hi `vaMgavagada' nAmakAH |

rAkShasA asurA `IrapAdA' iti samIritAH |

dharmOj~jAnaM ca vairAgyaM aiSvaryaM caturAtmakaH |

vAyurdEvO a trAsurANAM aiSvaryaguNa Eva hi |

IrapAdAstataH prOktAstE trayO viShNumatyajan |

parAbhUtAstatastE tu tamasyaMdhE nipAtitAH |

muktiyOgyaru mUru bage :

bhAShya- dEvASca RuShayO martyasattamA iti ca trayaH |

ASritA viShNumEvaikaM tristhAnasthitamacyutaM |

agnisthamASritA martyA viShNu`markA'bhidhaM paraM |

A janairacitatvAt sa `hyarka' ityucyatE hariH |

agnau karmANi kRutvaiva mAnuShA muktibhAginaH |

karmabhiH Suddha satvAnAM karmatyAgO a pi nAnyathA |

ASritAH sUryagaM viShNuM RuShayO, bRuhadityasau |

tEjasA bRuMhaNaduktO, viShNurAditya ityapi |

adAnAt sarvavastUnAM, svAdhyAyEnAmumASritAH |

mucyaMta RuShayO nityaM nAnyathA tu kathaMcana |

vAyusthamASritA dEvAH pavamAnAbhidhaM hariM |

saMsArAt pAvayitvA yat mahAnaMdE minOtyayaM |

pavamAnastatO viShNurvyAptaH sarvAsu dikShu ca |

ASritO bhagavAn sarvaiH sarvatrApi, viSEShataH |

ASrayAt pRuthuguktO a yaM nityAnaMdO ramApatiH ||

adhidaiva adhyAtmagaLalli bhagavaMtana uktha arka anna rUpagaLu :

upaniShat- ukthamukthamiti vai prajA vadaMti, tadidamEvOkthaM iyamEva pRuthivI | itO hIdaM sarvamuttiShThati yadidaM

kiMca | tasyAgnirarkaH | annamaSItayaH, annEna hIdaM sarvamaSnutE |

aMtarikShamEvOkthaM | aMtarikShaM Va anu pataMti aMtarikShamanu dhAvayaMti | tasya vAyurarkaH |

annamaSItayaH annEna hIdaM sarvamaSnutE |

asAvEva dyaurukthaM | amutaH pradAnAddhIdaM sarva- muttiShTati yadidaM kiMca | tasyAsAvAdityO a rkaH |

anna-maSItayaH, AnnEna hIdaM sarvamaSnutE- ityadhidaivataM |

athAdhyAtmaM | puruSha EvOkthaM | ayamEva mahAn

prajApatirahamukthamasmIti vidyAt |

tasyamuKamEvOkthaM | yathA pRuthivI tathA | tasya-

vAgarkaH | annamaSItayaH, annEna hIdaM sarvamaSnutE |

nASikE EvOkthaM yathAMtarikShaM tathA | tasya prANOrkaH |

annamaSItayaH, annEna hIdaM sarvamaSnutE | tadEtad

bradnasya viShTapaM yadEtannAsikAyai vinatamiva | lalATa-

mEvOkthaM yathA daustathA | tasya cakShurarka H | anna-

maSItayaH, annEna hIdaM sarvamaSnutE |

samAnamaSItayO a dhyAtmaM caivAdhidaivataM cAnnamEva |

annEna hImAni sarvANi bhUtAni samanaMtI | annEnEmaM

lOkaM jayatyannEnAmuM | tasmAt samAnamaSItayO a -

dhyAtmaM cAdhidaivataM cAnnamEva |

tadidamannamannAdamiyamEva pRuthivI | itO hIdaM

sarvamuttiShThati yadidaM kiMca | yaddha kiMcEdaM prEtA i

tadasau sarvamatti | yadu kiMcAtaH praitI tadiyaM sarva-

matti | sEyamityAdyA a ttrI | attA havA adyO bhavati |

na tasyESE a yaM nAdyAd yadvainaM nAdyuH ||2||

uktha eMdarEnu :

bhAShya- utthApanAdukthanAmA sa Eva pRuthivIsthitaH |

prathitaH pRuthivInAmA, sO a MtarikShAbhidhO a tragaH |

aMtarikShyO yatO, dyusthO dyunAmAtiprakASanAt |

adhyAtmE ca niviShTO a sau puruShAKyO janArdanaH |

pUrShu sthitatvAt , sa mahAn prajAnAM patirEva ca

ahamukthamiti hyEtAM vidyAmanubhavatyasau |

pRuthak pRuthak ca tasyAMgAnyukthAni jagadISituH |

agnivAtadinESAnAmutthAnAni pRuthak pRuthak |

vadanaM nASikA nEtramityEtAni parAtmanaH |

SastramaMtradaMte anna tRuptikara :

bhAShya- tRucASItivibhinnasya SaStrasyAnnatvahEtutaH |

viShNOstRucASIvat syAt prasiddhAnnamiti sphuTaM |

annAbhimAnidEvaSca tRucASItyASca dEvatA |

sOma Eva, tataScAnnamaSItaya itIritaM |

adanAghrANadRuShTyAKyabhOgatraya vibhAgataH |

muKanAsAcakShuShAM tad bhOgyamannaM harEH SrutaM |

arka eMdarEnu :

bhAShya- araNaM gamanaM yasmAdarkaH SIghragatitvataH |

SyEna Eva, tadAkAra citirarkapadOditA |

suparNapratimA sA, yat tadArUDhO janArdanaH |

tasmAt tasyArka iti sA prOcyatE vaidikaiH padaiH |

yO a sau citigatO vIMdraH sO a gnivAtaraviShvapi |

tathA vAk prANacakShuHShu tasmAttE a rkAH prakIrtitAH |

tEShu sthitE suparNE ca rUpabhEdaiH pRuthak pRuthak |

sthitO viShNustadarkAstE tasmAdEva prakIrtitAH |

adhyAtmadalli uktha :

bhAShya- vyAptatvAjjIvadEhEShu muKE viShNOrmuKaM smRutaM |

nAsayOrnAsikE viShNOrakShNOrEva tadakShiNI |

jIvavAk prANacakShuShu tadvAgAdyAstataH sthitAH |

viShNOrvAg bhArgavO rAmaH prANO a sya narakEsarI |

cakShustu kapilO viShNOragnyAdInAM ca kAraNaM |

jIvavAgAdisaMsthaM ca suparNamadhi saMsthitAH |

aviSEShO a pi bhagavAn pUrNaiSvaryasvarUpataH |

aMgAMgitvEnaika Eva svAnaMdAnubhavE sthitaH |

sa Eva vyUhya cAtmAnaM pRuthag rUpa iva sthitaH |

suparNanAmA bhagavAn suparNE ca vyavaSthitaH |

agnyAdiShu ca tannAmA vAsudEvaH sa saMsthitaH |

annanAmA sa EvAnnE cEShTayan sarvamAsthitaH |

annEsthitaH sa EvESO hyannadAtRugatipradaH ||

tanage tAne anna SrIhari :

bhAShya- tasyAMtarikShagasyaivaniyamAdanupakShiNaH |

pataMti dhAvayaMtyaSvAn narAdIMSca narAdayaH |

parasya viShNordhAmatvAt sUryO bradhna itIritaH |

nihitaScaiva tallOkO nASikAyAM natasthalE |

pRuthivyAM saMsthitO viShNuH strIrUpENa dyulOkataH |

patitaM sarvamEvAtti, tathA divi ca saMsthitaH |

itO gataM sarvamatti dyunAmA bhagavAn paraH |

bhOgyatvAt adya ityukta, EvamAdyAttRu rUpavAn |

Eka Eva parO viShNurattAnyairupajIvyataH |

adyO bhavati cAnyEShAM, nOpajIvyO bhavEdyathA |

hariH sa sarvajIvAnAM, na bhujyaMtE yathAmunA |

sarvE lOkAstathA kartuM naivEShTE kaScana kvacit ||

SrIhari sRuShTikarta :

UpaniShat- athAtO rEtasaH sRuShTiH | prajApatE rEtO dEvAH,

dEvAnAM rEtO varShaM, varShasya rEta OShadayaH, OShadhInAM

rEtO a nnaM, annasya rEtO rEtaH, rEtasO rEtaH prajAH

prajAnAM rEtO hRudayaM, hRudayasya rEtO manaH,

manasO rEtO vAg, vAcO rEtaH karma | tadidaM karma

kRutaM | ayaM puruShO brahmaNO lOkaH | sa irAmayaH |

yaddhIrAmayAstasmAddhiraNmayaH | hiraNmayO havA

amuShmin lOkE saM bhavati, hiraNmayaH sarvEbhyO

bhUtEbhyO dadRuSE, ya EvaM vEda ||3||

bhAShya- sa ESha bhagavAn viShNuH prajApatiritIritaH |

tasmAt jAtAH sarvadEvA brahmAdyAstEbhya Eva ca |

vRuShTiH saMjAyatE, tasyAH sarvA OShadhayO a bhavan |

OShadhIbhyO a nnamannAcca rEtO, rEtasa Eva ca |

sarvAH prajAH prajAyaMtE, saMkalpO hRudayAbhidhaH |

prajAbhyO jAyatE, tasmAd vikalpAKyaM manastathA |

vikalpAd vAk pracAraSca, vAcA nAmAdivEdanAt |

karma saMjAyatE, tasmAt karmaNaSca jagat punaH |

karmAbhimAnyayaM jIvaH parasya brahmaNO harEH |

AvAsasthAnamuddiShTO viSEShAt, sa irAmayaH |

icCAnurUpaM tu suKaM irEtyEva prakIrtitaM |

icCAnaMda prabhUtatvAt, sa Eva ca hiraNmayaH |

hiruk suKaM hiraNyaM syAd bAhyAnaMdAt pRuthag yataH |

adhikyArthE mayaD yasmAd adhikAnaMdarUpataH |

utsRujya karmajaM rUpaM nijAnaMdaikarUpakaH |

EvaM nArAyaNaM jAnan sarvalOkaikakAraNaM |

tallOkE dRuSyatE bhUtairmuktairAnaMdarUpakaH ||

prapada Uru udara muMtAda SabdagaLa itihAsa :

upaniShat- taM prapadAbhYAM prApadyata brahmEmaM puruShaM |

yat prapadAbhyAM prApadyata brahmEmaM puruShaM tasmAt

prapadE tasmAt prapadE ityAkShatE SaphAH KurA itya-

nyEShAM paSUnAM | tad Urdhvamudasarpat | tA UrU

abhavatAM | uru gRuNIhItyabravIt | tadudaramabhavat |

urvEva mE kurvityabravIt | tadudarO a bhavat | udaraM

brahmEti SArkarAkShyA upAsatE, hRudayaM brahmEtyAruNayO

brahmA haiva tA i | UrdhvaM tvEvOdasarpat | tacCirO a

Srayata | yacCirO a Srayata tacCirO a bhavat | tacCirasaH |

SirastvaM | tA EtAH SIrShaMcCriyaH SritAH, cakShuH SrOtraM

manOvAk prANaH | SrayaMtE a smiMcCriyO ya Eva-

mEtacCirasaH SirastvaM vEda ||

bhAShya- tamimaM prathamaj~jAnipuruShaM caturAnanaM |

vAsudEvAbhidhaM brahma prApa prapadayOH purA |

yasmAt prapEdE bhagavAn prapadAccaturAnanaM |

tasmAt prapadanAdEva prapadaM nAma kIrtitaM |

caturmuKAkAravatAM nRuNAM pAdatalOpari |

prapadAKya vartatE a tO, na tu paSvAdinAM kvacit |

ayAdUrdvaM tatO viShNuH prapadAdUrumatra ca |

sthita, UrU ca tAvAstAM UrURrdhvargamanAddharEH |

kiMcidUrdhvaM tatO gatvA vAyunA saha kESavaH |

vAyumAhOrugaraNaM kurvatra sthita ityapi |

urvEva garaNaM cakrE vAyuryatra sthitaH ityapi |

tat sthAnamudaraM nAma, punarAha janArdanaH |

uru sthAnaM nivAsaM mE kuru vistArasaMyutaM |

tathA a karOt sa vAyuSca tadurO a bhUd urutvataH |

urOmadhyE ca hRudayaM, tatrAvAsO harEH sadA |

sUkShmadRuShtiyutA yE tu munayaH SarkarAkShyakAH |

udarE tE paraM brahma vAsudEvamupAsatE |

hRutsthamEva paraM viShNuM dhyAyaMtyAruNayaH sadA |

udarasthaM ca hRudgaM ca tE ubhE brahma tat paraM |

EkamEva yatastasmAd ubhayE hyapi tadvidaH ||

bhAShya- tata URdhvaM gatO viShNurvAyunA saha daivataiH |

sthitO mUrdhani dEvESaH SritO a sAviti tacCiraH |

tatra prANAtmanA vAyurmanOrUpENa SaMkaraH |

SEShaH suparNa iMdraSca manAMsyEva pRuthak pRuthak |

ahaMbhAvamanO rudraH, SEShO a sau pAMcarAtrakaM |

vaidikaM garuDaScEMdrO yaj~jAdiviShayaM manaH |

SrOtraM caMdrO, raviScakShurvAgagniH parikIrtitaH |

EtE dEvAstadanyE ca sarvaprANiShu saMsthitAH |

upAsatE mahAviShNuM paramAtmAnamacyutaM ||

dEvOttama padavi vijEta vAyudEva:

upaniShat- tA ahiMsaMta,ahamukthamasmyahamukthamasmIti | tA

abruvan | haMtAsmAcCarIrAdutkrAmAma, tadyasmin na

utkrAMta idaM SarIraM patsyati tadukthaM bhaviShyatIti | vAgu-

dakrAmad | avadannaSnan pibannAstaiva | cakShurudakrAmad |

apaSyannaSnan pibannAstaiva | SrOtramudakrAmad |

aSRuNvaSnan pibannAstaiva | mana udakrAmat | mIlita

ivASnan pibannAstaiva | prANa udakrAmat | tat prANa

utkrAMtE a padyata | tadaSiryata | aSArItI tacCarIra

mabhavat | tacCarIrasya SarIratvaM | SIryatE havA asya dviShan

pApmA bhrAtRuvyaH, parA a sya dviShan pApmA bhrAtRuvyO bhavati,

ya EvaM vEda |

bhAShya- vAcA hiMsAmakurvaMstE viniMdaMtaH parasparaM |

tE viShNOrAj~jayA a vOcan "utkramAma pRuthak

pRuthak |

dEhAdabjabhavasyAsmAd, yasminnutkrAMta Eva hi |

SarIraM padyatE SrEyAMtsa na ityavadhAryatAM" |

tataH kramENa cAgnyAdyA niShkrAMtAstEShu sarvaSaH |

niShkrAMtEShu na vai pAtaH SarIrasyAbhavat kvacit |

vAyAvutkrAMta EvaitacCarIramapatat kShitau |

udAsInavadAstAM tau kESavaScAbjasaMbhavaH |

tEShAM balaparIkShArthaM vAyvAdInAM ca sarvaSaH |

eraDu bAri spardhe :

upaniShat- tA ahiMsaMtaiva ahamukthamasmyahamukthamasmIti | tA

abruvan, haMtEdaM punaH SarIraM praviSAma, tadyasminnaH

prapanna ida SarIramutthAsyati tadukthaM bhaviShyatIti | vAk

praviSad | aSayadEva | cakShuH prAviSad | aSayadEva |

SrOtraM prAviSad | aSayadEva | manaH prAviSad | aSaya-

dEva | prANaH prAviSat | tat prANE prapanna udatiShThat |

tadukthamabhavat | tadEtadukthaM prANa Eva | prANa ukthamItyEva

vidyAt | taM dEvA abruvan tvamukthamasi, tvamidaM sarva-

masi, tava vayaM smastvamasmAkamasIti | tadapyEtadRuShiNOktaM

`tvamasmAkaM tava smasI'ti ||4||

bhAShya- punastE prAviSan sarvE vahnisUryau SaSI SivaH |

nOtthAnamabhavattEShu praviShTEShvapi sarvaSaH |

vAyau praviShTE tUtthAnaM kAyasyAsIt tadaiva ca |

ucCaiH sthitatvAd ukthO a bhUd vAyurEva tataH prabhuH

ucCatvaM ca guNAdhikyaM, tvamuccO a sIti tE a bruvan |

bhRutyA vayaM tavaiva smaH tvamasmAkaM patiH sadA |

spardhAmahE tvadbalEna tvayA, nAnyEna kEnacit |

ityUcurvIMdra SEShESa SakracaMdrAdikAH pRuthak |

vAyuH sa saMstutastaiSca prasannO a bhUd divaukasAM ||

`prAtaH, `sAyaM' SabdagaLa itihAsa :

upaniShat- taM dEvAH prANayaMta | saH praNItaH prAtAyata |

prAtAyItI tat prAtarabhavat | samAgAditI tat sAyama-

bhavat | aharEva prANO, rAtrirapAnaH ||

bhAShya- tasmAcCrutvA paraM brahma dEvA nArAyaNAbhidhaM |

SiShyapraSiShyAdiShu ca tE a nayan vAyunOditaM |

vAyumapyanayan sarvE yaSasA tadguNOktitaH |

yE yE guNAn vijAnaMti vAyOstAnAviSan marut |

tatra tatra praviShTatvAt pratatO a sau babhUva ha |

pratatatvAt prAtariti tasya nAmAbhavad vibhOH |

saMgataScAbhavajjIvacitA rUpAMtarENa saH |

saMgatatvAt sAyamiti tadrUpaM nAmatO a bhavat |

vAyOstat punaradhyAtmaM prANApAnAbhidhaM dvayaM |

iMdriyAbhimAnigaLu :

upaniShat- vAgagniScakShurasAvAdityaScaMdramA , manO, diSaH

SrOtraM sa ESha prahitAM saMyOgO a dhyAtmaM | imA

dEvatAH | ada u aviradhidaivataM | ityEtattaduktaM bhavati |

bhAShya- adhyAtmamagnirvAgAKyaScakShuH sUryaH prakIrtitaH |

yaj~jAdi sAdhanE yattu manaScaMdraH prakIrtitaH |

mitrO yamaSca varuNaH kubEraSca digISvarAH |

SrOtrAbhimAninaH sarvE,vaidikaSravaNOcitaM |

SrOtraM caMdrastathA smArtatAMtrikaSravaNOcitaM |

yama Eva, ShaDaMgAnAM viShayaSravaNOcitaM |

SrOtraM tu varuNaH, kAmyaSAstrArthaM mitra Eva ca |

SrOtraM yannItiSAstrArthaM kubErastat prakIrtitaH |

viShNunA prahitAnAM hi saMyOgO a dhyAtmamESha hi |

SivAdInAM ca sarvEShAM manastvaM kathitaM purA |

EtAH sarvA dEvatA hi brahmavAyusuparNakAH |

SESha SaMkara SakrASca caMdrasUryayamA api |

agniSca mitrAvaruNau kubErAdyASca sarvaSaH |

adhidaivaM sa Evaika adhikyAt puruShOttamaH |

pUrNaj~jAnasvarUpatvAd, EtAvat kathitaM bhavEt |

tAtparyAt sarvavEdaiSca...........||

j~jAnige mOkSha niScita :

upaniShat- Etaddha sma vai tad vidvAnAha hiraNyadan vaidO, na

tasyESE a yaM mahyaM na dadyuriti | prahitAM vA ahamadhyAtmaM

saMyOgaM niviShTaM vEdaitaddha | tadanISAnAni ha vA asmai

bhUtAni baliM haraMti ya EvaM vEda |

bhAShya-......tajjAnannavadanmuniH |

hiraNyadan nAma vaidO, "bhUtEShu hi surAn RutE |

madabhIShTaM mamAdAtuM naivEShTE kaScanAMjasA |

viShNu nA prahitAnAM dEvAnAmahamuttamaM |

vEda saMyOgamadhyAtmaM, tatO muktau yathEShTabhuk|

syAnnaivAtrAsti saMdEhaH, svEcCAvihRutirEva ca |

manniShEdhE na SaktO a sti, prItA dEvA hi mE sadA |

adhidaivEna sahitA viShNunA prabhaviShNunA" |

Etaddhi tEna kathitaM muninA tatvavEdinA ||

bhAShya- viShNuprahita dEvAnAM yOgamadhyAtmamaMjasA |

vEda taM ca niyOktAraM upAstE viShNumavyayaM |

EtAdRuSOpAsanAyA yOgyaH san satataM sudhIH

svasvAmyanyAni bhUtAni harEyurbalimasya hi |

muktasya vaiShNavE lOkE muktAni ca na saMSayaH |

ityEtaddhyAnayOgyASca munayO dEvatAstathA |

mAnuShA j~jAnamAtrENa svAvaraiH pUjyatAmiyuH |

muktA muktairmuktiyOgyA iti SAstrasya nirNayaH |

`satya'Sabdada itihAsa :

upaniShat- tat satyaM | saditi prANastItyannaM yamityasAvAdityaH |

tadEtat trivRut | trivRudiva vai cakShuH, SuklaM kRuShNaM kanIni

kEti | sa yadi ha vA api mRuShA vadati satyaM haivAsyOditaM

bhavati, ya EvamEtat satyasya satyatvaM vEda ||5||

bhAShya- sa ESha bhagavAn viShNuH satyamityabhidhIyatE |

sarvOttamatvAt pUrNatvAt sarvaj~jatvAt tathaiva ca |

dEvatAtrayamanyacca pRuthak satyamitIryatE |

SEShavIMdraSivAdibhya uttamatvAt sadaiva hi |

vAyuH saditi saMprOktO, jIvEShu tu supUrNataH |

tIti brahmA samuddiShTaH sa EvAnnAbhimAnavAn |

annaM prajApatiriti SrutiranyA hyabhAShata |

atinAdAt sadA vEdairapyannaM sa caturmuKaH |

yamityAditya uddiShTO yamayEdyat prakASanAt |

dEvatAtrayamEtattu sahitaM satyamucyatE |

Sukla kRuShNa kanInAsu cakShuShO a pyEta AsthitAH |

EvaM satyapadArthaM yO vij~jAyOpAsta AdarAt |

YOgyastasyA upAsAyA naivAsatyEna duShyati |

dEvatA munayaScaiva yOgyA asyA api sphuTaM |

mAnuShANAM j~jAnamAtrAd dOShO nAtirAMbhavEt ||

Sruti smRutigaLu SrI hariyAj~je :

upaniShat- tasya vAk taMtiH | nAmAni dAmAni | tadasyEdaM

vAcA taMtyA nAmabhirdAmabhiH sarvaM sitaM | sarvaM hIdaM

nAmAni | sarvaM vAcA a bhivadati | vahaMti ha vA EnaM taMti

saMbaddhA ya EvaM vEda |

bhAShya- tasya nArAyaNasyaiva sarva vEdAtmikA hi vAk |

taMtirUpA jagadbaMdhE, nAma brahmAdikaM ca yat |

viprakShatriya vaiSyAdirUpaM cAKilamEva tu |

dAma, tEnaiva badnAti sakalaM jagadacyutaH |

sarvE hi nAmavaMtO a tra, sarvE vEdOditA api |

vEdAtmikyA yatO vAcA viShNurvadati sO a KilaM|

ya Etad viShNuvAcaiva baddhaM nAmAKya dAmabhiH |

j~jAtvA jagadupAstE tu yOgyaH saMstudupAsanE |

taM pratyEvAKilAnyEva bhUtAni saha daivataiH |

bali haraMti, paMcAtha bhUtAnyEnaM vahaMti ca |

yOgyAScAsyA upAsAyA yOgyO brahmapadasya yaH |

bhUtayuktE rathE tasmAt sa tiShThati surArcitaH |

muktaH saMSca, tadanyEShAM j~jAnamAtrAd vimuktigaiH |

svAvaraiH sEvyataiva syAt kaiScidEva kvacit kvacit ||

tathaiva vAyunA baddhaM jagadEtat tatO a varaM |

suparNaSEShagiriSaSakra sUryAdyamaMjasA |

pApanASana vEdamUrtigaLu SrI harivAyugaLu :

upaniShat- tasyOShNig lOmAni, tvag gAyatrI, triShTup

mAMsaM, anuShTup snAvAni, asthi jagatI, paMktirmajjA,

prANO brahatI | sa cCaMdObhiScannO, yacCaMdObhiSCanna

stasmAcCaMdAMsItyAcakShatE | CAdayaMti havA EnaM CaMdAMsi

pApAt karmaNO, yasyAM kasyAMcid diSi kAmayatE,

ya EvamEtacCaMdasAM CaMdastvaM vEda |

bhAShya- viShNOrvAyOSca lOmAdau CaMdAMsyEvASritAni ca |

viShNOrvimuktavAyOSca lOmAdyaM tu cidAtmakaM |

lOmaprANAdi bhEdaSca naiva kaSciccidAtmani |

CannaSCaMdObhirEvaM sa kESavastEna cAbhidhA |

CaMdAMsItyEva tEShAM hi, ya EvaMvidupAsakaH |

nivArayaMti pApEbhaSCaMdAMsi kimu kESavaH |

yOgyA asyASca vidyAyA bhRugvAdyA dEvatAstathA |

CaMdassu saMsthitO viShNurgOpAyatyEva tadvidaM |

RuShiya svAnubhava :

upaniShat- taduktamRuShiNA- `apaSyaM gOpAM' ityESha vai

gOpA, ESha hIdaM sarvaM gOpAyati | `anipadyamAnaM'

iti na hyESha kadAcana saMviSati | ` a ca parA ca pathibhiScaraMtaM'

ityA ca hyESha parA ca pathibhiScarati | ` sa sadhrIciH sa viShUcI

rvasAna' iti sadhrIcISca hyESha viShUcISca vastE, imA Eva

diSaH | `avarIvarti bhuvanEShvaMtari'tyESha hyaMtarbhuvanEShvA

varivarti |

bhAShya: maMtrO a pyarthamimaM prAhApaSyaM gOpAmiti sma ha |

ESha gOptA hi sarvasya vAyusthaH puruShOttamaH |

CaMdassu saMsthitO vAyurvAyau ca sa janArdanaH |

vAyuSca vAyusaMsthaSca kadAcinna hi tiShThataH |

vAyurhi nityasaMcArI sadA sarvapravRuttimAn |

cOditaH kESavEnaiva tatsthEnAmitaSaktinA |

A samaMtAt parAk cApi paMcabhUtEbhya ISvaraH |

vAyustatsthO hariScaiva caratyamitapauruShaH |

sadhrIcInAsu pUrvAdidikShvEtau catasRuShvapi |

nityadA vasataH kONadikShvathAsu viShUciShu |

aMtaSca sarvabhUtEShu caratO lOka sAkShiNau ||

jIvaneMdare paramAtmanige baMgAra :

upaniShat- athO `AvRutAsO a vatAsO na katRubhiri'ti, sarvaM

hIdaM prANEnAvRutaM | sO a yamAkASaH prANEna bRuhatyA

viShTabdhaH | tadyathA a yamAkASaH prANEna bRuhatyA viShTabdha

EvaM sarvANi bhUtAnyA pipIlikAbhyaH prANEna bRuhatyA

viShTabdhAnItyEva vidyAt ||6||

bhAShya- hastayOrEtayOrEva nityAkShINam vasu sthitaM |

taddhyasahyaM balaM vAyOranaMtaM, kimu taddharEH |

vAyOrAdhArabhUtasya, tAbhyAM hi kratunAmakAH |

AvRutAH sarvajIvA hi yathaiva kanakAvaTAH |

AcCAdyaMtE vittavadbhistAbhyAmEvaM ca cEtanAH |

AvRutA mahadAdyaistu dEhE tiShTaMti caitayOH |

bhAShya- viShTabdhAScaiva sarvE a pi jIvA AkASa Eva ca |

sa vAyuH prakRutiScaiva viShTabdhau kESavEna hi |

bRuhattvAd bRuhatItyEva tayOrnAma prakIrtitaM |

vAyukESavayOH prANanAma sarvapraNAyanAt |

viSEShENa bRuhatprANO bhagavAMstatra kESavaH |

iti vidyAt .......||

parama puruShana muKadiMda sRuShTi :

upanishat- athAtO vibhUtayO a sya puruShasya | tasya vAcA

sRuShTau pRuthivI cAgniSca | asyAmOShadayO jAyaMtE|

agnirEnAH svadayati idamAharatEdamAharatEti | EvamEtau

vAcaM pitaraM paricaritaH pRuthivI cAgniSca |

yAvadanu pRuthivI yAvadanvagnistAvAnasya lOkO bhavati'

nAsya tAvallOkO jIryatE yAvadEtayOrna

jIryatE pRuthivyAScAgnESca, ya EvamEtAM vAcO

vibhUtiM vEda ||

bhAShya- .....tasya viShNOraMgAnAmatha vaibhavaM |

ucyatE tasya vAcA hi sRuShTAvagniH kShitistathA |

SuSrUShArthaM tasya pRuthvI janayatyOShadhIH prabhOH |

tAH pacatyagnirudyuktaH ahRutA ahRutAH punaH |

aharEti vacO a syApi SRuNvaMtyEva maharShayaH |

muKajatvAt tayOrviShNOrmuKaM janakamiShyatE |

asyabhOgyaM tatO viShNOrannaM tau kurutaH sadA |

sarvairyad bhujyatE cAnnaM tatra tatra sthitO hariH |

tadbhuMktE a tastadarthaM hi tAvannaM kurutaH sadA |

viShNOrvAgvibhavaM vEda ya upAstE ca sarvadA |

yOgyaH saMstadupAsAyAH sa bhUmyagni samanvitaH |

samaM tayOrvyAptimAMSca tadvanmuktaSca nityadA |

anaShTalOkO vasati samIpE kESavasya ca |

upAsane ellarigU nilukuvudilla :

bhAShya- yOgyA asyA upAsAyAH pRuthavyagnipadasya yE |

yOgyAstE vai muKyatayA, tadanyE yatra tau sthitau |

tatra cartuM samarthAH syurmuktiM prApya yathEcCayA |

kAdAcitkOpAsanE tu, tAvatyEShAM ca yOgyatA |

kELi tiLidare sAladu, anubhava bEku :

bhAShya- vEdanaM hyAparOkShyENa muKyaM bhavati nAnyathA |

EkadESavidO yasmAt parOkShaj~jAninO a KilAH |

aparOkShyaM bhavEd yasmAnnaivOpAsAmRutE kvacit |

tasmAdupAsApUrvaM tu yO a parOkShaM prapaSyati |

sa Eva vEda nAnyastu, yOgyaScaivAparOkShadRuk |

tasmAd yogyasyOktaphalaM, anyEShAM kiMcidEva hi ||

prANAdiMda sRuShTi :

upaniShat- prANEna sRuShTAvaMtarikShaM ca vAyuSca | aMtarikShaM vA

anucaraMtyaMtarikShamanuSRuNvaMti | vAyurasmai puNyaM gaMdha

mAvahati | EvamEtau prANaM pitaraM paricaratO a MtarikShaM ca

vAyuSca | yAvadanvaMtarikShaM yAvadanu vAyustAvAnasya

lOkO bhavati, nAsya tAvallOkO jIryatE, yAva-

dEtayOrna jIryaMtE a MtarikShasya ca vAyOSca, ya Eva-

mEtAM prANasya vibhUtiM vEda ||

cakShussiniMda sRuShTi :

upaniShat- cakShuShA sRuShTau dyauScAdityaSca | dyaurhAsmai vRuShTi-

mannAdyaM saMprayacCati | AdityO a sya jyOtiHprakASaM

karOti EvamERtau cakShuH pitaraM paricarato dyauScAdityaSca |

yAvadanu dyauryAvadanvAdityastAvAnasya lOkO bhavati,

nAsya tAvallOkO jIryatE, yAvadEtayorna

jIryatE divaScAdityasya ca, ya EvamEtAM cakShuShO

vibhUtiM vEda ||

SrOtradiMda sRuShTi :

upaniShat- SrOtrRENa sRuShTA diSaSca caMdramASca | digbhyOhainamA-

yaMtI , digbhyOviSRuNOti | caMdramA asmai pUrvapakShA-

parapakShAn vicinOti puNyAya karmaNE | EvamEtE SrOtraM

pitaraM paricaraMti diSaSca caMdramASca | yAvadanu diSO

yAvadanu caMdramAstAvAnasya lOkO bhavati, nAsya

tAvallOkO jIryatE yAvadEtEShAM na jIryatE

diSAM ca caMdramasaSca, ya EvamEtAM SrOtrasya vibhUtiM

vEda ||

manassiniMda sRuShTi :

upaniShat- manasA sRuShTA ApaSca varuNaSca | ApO hAsmai

SraddhAM sannamaMtE puNyAya karmaNE | varuNO a sya prajAM

dharmENa dAdhAra | EvamEtE manaH pitaraM paricaraMtyApaSca

varuNaSca | yAvadanvApO yAvadanu varuNastAvAnasya

lOkO bhavati, nAsya tAvallOkO jIryatE, yAva-

dEtEShAM na jIryatE a pAM ca varuNasya ca, ya EvamEtAM

manasO vibhUtiM vEda ||7||

tatvAbhimAnigaLa kAryabhAra :

bhAShya- prANAdibhyaSca vAyvAdyA EvaM viShNOH prajaj~jirE |

brahmaSEShasuparNEMdra SivAdyA Apa IritAH |

tE viShNOrmanasA jAtAH, sarvE cAbabhimAninaH |

vaiSvadEvyastatO hyApO, varuNaSca manObhavaH | prANinAM pUrtapuNyEShu SraddhArUpamanO a dhipaH |

EvaM hi sarvadEvA hi viShNvaMgEbhyaH prajaj~jirE |

svOtpattyaMgaM ca tE viShNOHSuSrUShaMtE pruthak pRuthak |

viShNOrviShayadharmEShu j~jAnAdiShu caturmuKaH |

SraddhAM dadAti bhUtAnAM, vaidikaSravaNE vipaH |

tAMtrikE SESharudrau ca, SakrO yaj~jAdikarmaNi |

vAyurgaMdhavahaScAsya bhaktij~jAnapradastathA |

bhUtAnAM tasya viShayE, tvaMtarikShaM ca karmaNaH |

tadIyasyaiva bhOgArthaM jIvAnAM, Sruti cAradaM |

aMtarikShaM ca vighnESaH, sUryastatkarmasiddhayE |

bhUtAnAM jyOtiShO dAtA, dyaurapyannAdyadAyinI |

brahmarudrAdi nAmagaLU harinAmagaLe :

upaniShat- ApA iti | Apa iti | tadidamApa Eva | idaM vai

mUlaM, adastUlaM | ayaM pitA, EtE putrAH | yatra ha

kvaca putrasya tatpituH | yatra vA pitustat putrasya | ityEtat

taduktaM bhavati |

Etaddha sma vai tad vidvAnAha mahidAsa aitarEyaH | ahaM

mAM dEvEbhyO vEdA, O mad dEvAn vEda | itaH

pradAnA hyEtE | itaH saMbhRutA iti ||

bhaShya- Apa ityEva dEvAnAM brahmAdInAM kathaM bhavEt |

nAmEtyapRucCallakShmIstaM mahidAsaM janArdanaM |

Apa ityEva nAmaiShAM bhavatItyAha sa prabhuH |

idaM madAKyaM yad brahma hyApa ityabhidIyatE |

A pUrNatvAd guNaiH sarvaistanmUlamaKilasya ca |

tUlabhUtaM tadanyattu, pitA hyESha janArdanaH |

putrA brahmAdayaH sarvE,naivAyaM vRukShamUlavat |

svataMtratvAjjagannAthaH, pitRutvAt paramESituH |

tannAmApa iti hyEtad brahmarudrAdinAM bhavEt |

yathA yadava ityEva raghavaH kuravastathA |

putranAma pituSca syAt tattaMtratvAt sutasya hi |

yathA pitAmahAdyASca pitarO nAma kIrtitAH |

tathApi muKyayA vRuttyA vyavahAravyavasthitiH |

Apa ityEva dEvAnAM sarvEShAM pradadau hariH |

svakIyamEvamanyAni pRuthak pRuthag adAt prabhuH |

nArAyaNAdinAmAni dadau nAnyasya kESavaH |

bhAShya- EvaM sa bhagavAn viShNurmahidAsAbhidhaH prabhuH |

jAnan nityOditaj~jAnAd aha dEvImidaM vacaH |

dEvaparyaMtaM A vyAptiM vEdAhaM mama sarvadA |

matparyaMtaM tathA vyAptiM dEvAnAmapi sarvaSaH

mayi dEvAstEShu cAhamiti viddhi varAnanE |

mayaitAni pradattAni padAni brahmapUrvakAH |

adhitiShThaMti, sattAdyA apyEtEShAM madAj~jayA |

j~jAnakarmabalEhAdyA maddattA iti kiM vadE |

saMbhRutA matta EvaitE .......|

bhagavaMtanE brahmagiri :

upaniShat- sa ESha giriScakShuH SrOtraM manO vAk prANaH |

taM brahmagirirityAcakShatE | giriti ha vai dviShaMtaM pApmAnaM

bhrAtRuvyaM, parA a sya dviShan pApmA bhrAtRuvyO bhavati, ya

EvaM vEda ||

bhAShya- ...........sa ESha bhagavAn giriH |

giraNAt sarvabhUtAnAM, cakShurnAmAsya darSanAt |

sarvaSrOtRutvataH SrOtraM, manO maMtRutvahEtutaH |

prANAnAmA praNEtRutvAt, tamEnaM guNapUrtitaH |

giraNAccAKilasyAsya prAhurbrahmagiriM prabhuM |

ya EvaM vEda taM viShNumAparOkShyENa SASvataM |

giratyEvAKilaM pApaM bhrAtRuvat saha saMsthitaM |

parAbhavati pApmA a sya dvEShTA nirayagaH sadA |

upAsanege takka phala sikkItu :

upaniShat- sa ESho a suH | sa ESha prANaH | sa ESha bhUtiScA-

bhUtiSca | taM bhUtiriti dEvA upAsAMcakrirE | tE babhUvuH |

tasmAddhApyEtarhi suptO bhUrbhUrityEva praSvasiti |

abhUtirityasurAH | tE ha parAbabhUvuH | bhavatyAtmanA, parA a sya

dviShan pApmA bhrAtRuvyO bhavati, ya EvaM vEda ||

bhAShya- asanAd bhagavAn sO a suH sarvasyApi janArdanaH |

prakRuShTAnaMdarUpatvAt prANa ityabhidhIyatE |

sa ESha bhUtinAmApi j~jAnaiSvaryAdibhUtidaH |

aj~jAnAdipradAtRutvAt sa EvAbhUtinAmakaH |

suKaj~jAnAdiguNadaM pUrNaM sarvaguNaiH prabhuM |

upAsatE taM vAyvAdyA dEvAstasmAcca tE a KilAH |

babhUvuH suKasajj~jAnapUrvaiH sarvaguNairyutAH |

dEvAnAmapi sarvEShAM pradhAnO a dyApi mArutaH |

sthitvA suptEShu viShNuM taM bhUrbhUrityEva SaMsati |

bhUHSabdArthO bhUtiriti, vaiparItyEna cAsurAH |

abhUtikArakO a smAkaM aiSvaryadiguNOjJitaH |

ityEvOpAsatE, tasmAt parAbhUtASca sarvaSaH |

j~jAnaiSvaryAdibhirhInAH pEturaMdhE tamasyatha |

ya EvaM vEda taM viShNuM bhUtidaM bhUtirUpiNaM |

bhAvAbhAvaM ca dEvAnAM daityAnAM caivamEva tu |

j~jAnaiSvaryAdibhiH sO a pi bhavEt tasya parAtmanaH |

prasAdAt tasya pApmA ca parAbhavati sarvaSaH ||

baduku, sAvu, mOkSha bhagavaMtana adhIna :

upaniShat- sa ESha mRutyuScaivAmRutaM ca | taduktamRuShiNA-

`apA~g prA~g Eti svadhayA gRubhIta' iti, apAnEna hyayaM

yataH prANO na parA~g bhavati | `amartyO martyEnA

sayoniri'ti, EtEna hIdaM sarvaM sayoni, martyAni

hImAni SarIrANI, amRutaiShA dEvatA | `tA SaSvaMtA

viShUcInA viyaMtA nyanyaM cikyurna nicikyuranyami'ti,

nicinvaMti haivEmAni SarIrANI, amRutaivaiShA dEvatA |

amRutO havA amuShmin lOkE saMbhavati, amRutaH

sarvEbhyO bhUtEbhyO dadRuSE, ya EvaM vEda ya EvaM

vEda ||8||

bhAShya- sa ESha bhagavAn viShNurmRutyudO mOkShadastathA |

sa Eva jIvanakarO yadA a pAnEna saMyutaM |

prANaM niyamayatya smiMcCarIrE puruShOttamaH |

SarIrAd bahirEtau tu yadA niHsArayatyajaH |

tadA mRutyupradaScAyaM, muktAnAmapi jIvanaM |

prANAdEva hi, tatrApi prANAdhArO janArdanaH |

muKyaprANa maraNarahita :

bhAShya- arvAk prAk ca sadA gacCEd vAyurAnaMdarUpiNA |

anEnaiva gRuhItO hi prANO a pAnEna saMyutaH |

anEna hariNA yasmAnniyatO na parA~g bhavEt |

amartyastatprasAdEna vAyurdEhaiH saha sthitaH |

anityA api dEhAstE SaSvat saMtyA vimOkShataH |

sthUla sUkShmavibhAgEna, kimu vAyurjagatprabhuH |

nAnAgatI tu tAvEtau, vAyuH prApnOti kESavaM |

SarIraM tu vinaShTaM sat paMcatvamupagacCati |

jaDaM tajjaDatAmEti, cEtanA vAyudEvatA |

cEtanESaM hariM yAti, viruddhagamanau ca tau |

UrdhvaM gacCati dEvaH sa, dEhO a dhaH patati kShitau |

dRuSyatE tacCarIraM cApyadRuSyA vAyudEvatA |

bhAShya- ya EvaM vEda taM vAyumamRutaM sarvanAyakaM |

pUrNAnaMdEna hariNA gRuhItaM tadvaSaM sadA |

sa muktO lOkamApnOti viShNormuktaiSca dRuSyatE |

iti ca ||

SrIhariyE sRuShTyAdisarvakarta :

bAShya- brahma paMthAH satyaM karmEti tasya nArAyaNasya vAsu

dEvAdyAH kramENa catasrO mUrtayaH ||

bhAShya- nAsikAyAM yannEtrayOrmadhyE vinatamiva kiMcinnata

sthAnaM tat sUryalOkasThAnIyaM vidyAt |

akShara vibhAgavU arthapUrna :

bhAShya- tathEti nirNayaH | irAmayA iti dairghyamavadhAraNArthaM |

`dairghyaM plutaM ca hiMkArO bimdurapyavadhAraNE'

iti SabdanirNayE | brahmA haiva tA i tE |

dESataH kAlatO a rthAcca balatO guNatastathA |

svarUpAtO A pI naiva syAda bhEdO a tyalpO a pi yatra hi |

kEvalaiSvaryayOgEna yatra saMKyA dvivadbhavEt |

svarasparSavibhAgEna tatrOktiH syAd vibhaktiShu |

aciMtyAttu tathaiSvaryAd ekO a pi bahurUpavat |

prakASayEd yatO viShNuH sarvatrApyaviSEShavAn |

na viSEShO hi rUpANAM matsyAdInAM kathaMcana |

naiSvaryE na balE caiva nAnaMdAdiguNEShvapi |

ityAdi SabdanirNaya vacanAd dvivacanamatra vyavahAramAtra-

miti darSayituM tA ityuktaM |

saMhitAyAM yatra dairghyaM padE yatra na vidyatE |

uktArthasya mahAdhikyaM SrutEstatra vivakShitaM | iti |

atO `brahmA hE'ti dairghyamapi parabrahmatvavivakShayA |

dEvOttama nArAyaNane :

bhAshya- ada u Eva nArAyaNAKyaM adhikaM daivataM | anyAni

daivatamAtrANi | sthAnAMtarE a nyEShAmapyadhidaivatatvakathanaM

karmadEvAdyapEkShayA | muKyAdhidaivataM nArAyaNa Eva |

dEvategaLiMda bhagavaMtana ArAdhane :

bhAShya- tasyOShNig lOmAnItyAdi lOmasUShNigityAdyarthE |

`saptasu prathamA' iti sUtrAt| `sa cCaMdObhiSCannaH' iti

vAkyaSEShAt | `brAhmaNO a sya muKamAsIdi'tyAdivacca |

aMgEShu yasya cCaMdAMsi dEvA lOkA maKA api |

tadvaSA niyatA nityaM namastasmai parAtmanE ||

iti ca skAMdE |

`asmai puNyAya karmaNE' iti | EnamuddiSya

jIvAnAM puNyakarma kartuM | tairhi stutyAdikarmANi

kRutAni SrOtrENa SRuNOti bhagavAn | digbhyO a pyanya Eva

viSRuNOti jIvaH | anyEShAM jIvAnAM SravaNajaM bhOgaM

SrOtrENa digbhirananugRuhItEnaiva bhagavAn bhuMktE |

jIvanu sRuShTikartanAgalAra :

bhAShya- na ca jIvavAgAdinA pRuthivyagnAdikaM sRuShTamityatra kiMci-

nmAnamasti | `muKAdiMdraScAgniSca' ityAdinA bhagavataH

sakASAddhi sarvEShAM sRuShTiH prasiddhA | sRuShTibhEdAdanyathA

vacanaM |

na ca muKyakAraNAMgIkArE a virOdhE aupacArikaM

kAraNamaMgIkartuM yuktaM | ati prasaMgAt | na hi yat

kiMcit kAraNatvamastItyEtAvatA brAhmaNasya caMDAlaH

pitEtyucyatE | pitRutvaM cAtrOktaM vAcaM pitaramityAdinA |

mAnuShANAM tu yat karma na dEvOtpatti kAraNaM |

daivatairupakArastu kriyatE narakarmaNAM |

dEvAnAM karmaNaivaitE jAyaMtE sarvamAnuShAH |

pradhAnatvAnna dEvAnAM nRukarmOtpattikAraNaM ||

iti ca brahmAMDE |

I upaniShattellavU mahidAsana upadESa :

bhAShya- `aha mahidAsa aitarEya' iti tu sarvasya vacanasya

tadIyatvaj~jApanArthaM, na tu sannihitasyaiva | yathA `iMdraM

kutsaH' ityAdi, yathA ca `pUrvaM tu bAdarAyaNO hEtu

vyapadESAt' iti |

iti SrImadAnaMdatIrtha bhagavatpAdAcArya viracitE

SrImanmahaitarEyopaniShadbhAShyE dvitIya praghaTTakE

prathamO a dhyAyaH

dvitIyAraNyakE dvitIyO a dhyAyaH

sUryAMtargata nArAyaNanE jIvaSarirAMtaryAmi :

upaniShat- hariH OM | ESha imaM lOkamabhyArcat puruSha

rUpENa, ya ESha tapati | prANO vAva tadabhyArcat |

prANO hyESha ya ESha tapati |

bhAShya- `ESha' nArAyaNO dEvO vAyunA sahaivEmaM lOka

mabhyArcat brahmAdi SarIrEShu pravivESa | puruSha iti

aMtaryAmirUpasYAKyA, puri SEtE iti | prasiddhatvAcca

paMcarArEShu | ya ESha sUryamaMDalE sthitvA tapati

bhagavAn, sa nArAyaNa | `ya AdityE tiShTan AdityA-

daMtarO yamAdityO na vEda' ityAdi SrutibhyaH | `ya

EShO a MtarAdityE hiraNmayaH puruShO dRuSyatE' ityuktvA

`tasya yathA kapyAsaM puMDarikamEvamakShiNI' ityuktatvAnna

SivAdayaH | SivO hi virUpAkShaH | prasiddhaSca puMDarIkAkSha iti

bhagavAn nArAyaNaH |

sUryanu jIvaSarIrAMtaryAmiyalla :

bhAShya- `yamAdityO na vEda' ityuktatvAnnAdityaH | `bhEdavyapa-

dESAccAnyaH' iti ca bhagavadvacanam |

vRutraM yadiMdra SavasA a vadhIrahiM

Adit sUryaM divyArOhayE dRuSE |

yat sUryasya haritaH pataMtIH

puraH satiruparA EtasE kaH |

sIdanniMdrasya jaTharE kanikradan-

nRubhiryataH sUryamArOhayO divi |

caMdramA manasO jAtaScakShOH sUryO ajAyata |

yaH sUryaM ya uShasaM jajAna

yO apAM nEtA sa janAsa iMdraH |

udvEti prasavItA janAnAM

mahAn kEturarNavaH sUryasya |

yEnAvRutaM KaM ca divaM mahIM ca

yEnAdityastapati tEjasA bhrAjasA ca |

yamaMtaH samudrE kavayO a vayaMti

yadakSharE paramE prajAH |

tamEtAH paMca dEvatAH parimriyaMtE

vidyud vRuShTiScaMdramA AdityO a gniH |

ityAdau sUryasya sarvatra parAdhInatvAvagatESca ||

bhAShya- dhyEyaH sadA savitRumaMDalamadhyavartI

nArAyaNaH sarasijAsanasanniviShTaH |

kEyUravAn makarakuMDalavAn kirITI

hArI hiraNmayavapudhRutaSaMKacakraH ||

iti nArasiMhapurANE |

tApanI pAcikA caiva SOShaNI ca prakASanI |

naiva rAjan ravEH SaktiH SaktirnArAyaNasya sA ||

iti ca pAdmE ||

yadAdityagataM tEjO jagad bhAsayatE a KilaM |

yaccaMdramasi yaccAgnau tattEjO viddhi mAmakaM ||

iti ca |

SrIhari parAdhInanalla :

bhAShya: na ca viShNOranyAdhInatvaM SrutiShUktaM kutracit |

utpattistu prAdurbhAvApEkShayA | `EkO nArAyaNa

AsInna brahmA na ca SaMkara' iti mahApralayE tasyaivAva- sthAnaSrutEH | `yaM kAmayE taM tamugraM kRuNOmi taM

brahmANaM tamRuShiM taM sumEdhAM' iti brahmaSivAdInAM

dEvyadhInapadaprAptimuktvA tasyA api bhagavadadhInatvaM,

`mama yOnirapsvaMtaH samudrE | tatO vitiShThE bhuvanA

nu viSvOtAmUM dyAM varShmaNOpaspRuSAmi | paro

divA para EnA pRuthivyA' ityaha | `ahaM rudrAya dhanu-

rAtanOmi brahmadviShE SaravE haMtavA u | ahaM suvE pitara

masya mUrdhan' iti brahmarudrayOrdEvyAH sakASAt

sRuShTisaMhArau cOktau | `asya dEvasya mILhuShO vayA

viShNOrEShasya prabhRuthE havirbhiH | vidE hi rudrO rudriyaM

mahitvaM yAsiShThaM vartiraSvinAvirAvat' ityAdinA viShNOH

prasAdadEva SivAdInAM padaprAptikathanAcca |

nArAyaNanE sarvAdhAra :

bhAShya- `tamEtAH saptAkShitaya upatiShThaMtE | tad yA imA

akShan lOhinyO rAjayaH tAbhirEnaM rudrO a nvAyattaH'

ityAdinA SivAdisarvadEvO pAsyasya vAyOH `ayaM vAva

SiSuH yO a yaM madhyamaH prANaH' iti madhyamaprANa

SabdOktasya `prANaH sthUNA' iti prANaSabditO nArAyaNa

EvASraya uktaH |

tasmAt sarvOttamO bhagavAn nArAyaNaH prANa

SabdOditaH AdityamaMDalasthastapatItyAdi siddhaM ||

cEtana tAratamya :

bhAShya- kShitipA manuShyagaMdharvA dEvASca pitaraScirAH |

ajAnajAH karmadEvAstAtvikA dakSha Eva ca |

SakraScOmA ca rudraSca bhAratI vAyurEva ca |

muktA uktAH SataguNA balaj~jAnasuKAdibhiH |

viShNubhaktyAdibhiScaiva guNaiH sarvaiH kramAdhikAH |

tasmad ramA, tatO viShNuranaMtaguNatO A dhikaH |

nityamuktaH svataMtraSca na cAnyastAdRuSaH kvacit |

kuta EvAdhikO a nyaH syAd yanmuktA api tadvaSAH |

ramApi tadvaSA nityaM, sa nAnyasya vaSE prabhuH |

na bhEdaH SEshaSivayOH, suparNAh SeShasammitaH |

kAmaH SakrasamO nityam, pratibiMbASca tE kramAt |

iti ca mahAsaMhitAyAM ||

ella RuShinAmagaLU bhagavaMtana nAmagaLu :

upaniShat- taM SataM varShANyabhyArcat | tasmAcCataM varShANi

puruShAyuShO bhavaMti | taM yacCataM varShANyabhyArcat tasmAcCatarcinastasmAcCatarcina ityAcakShata EtamEva saMtaM |

sa idaM sarvaM madhyatO dadhE yadidaM kiMca |sa yadidaM sarvaM madhyatO dadhE yadidam kiMca | sa

stasmAnmadhyamA ityAcakShata EtamEva saMtaM |

bhAShya- sa puruShEShu SatavarShaM gata iti SatarcinAmA | bahu

rUpatvAt bahuvacanaM | EtamEva tathA saMtaM muKyata

acakShatE | RuShIMstUpacArataH | Atmana udarE dhRutavAn |

madhyE sthitvA dhRutavAMSca |

upaniShat- prANO vai gRutsO apAnO madaH | sa yat

prANO gRutsO a pAnO madastasmAd gRutsamadaH | tasmAd

gRutsamada ityAcakShata EtamEva saMtaM |

tasyEdaM viSvaM mitramAsId yadidaM kiMca | tad

yadasyEdaM viSvaM mitramAsId yadidaM kiMca, tasmAd

viSvAmitraH | tasmAd viSvAmitra ityAcakShata EtamEva saMtaM |

taM dEvA abruvan `ayaM vai naH sarvEShAM vAma'

iti | taM yad dEvA abruvan `ayaM vai naH sarvEShAM

vAma' iti, tasmAd vAmadEvaH | tasmAd vAmadEva

ityAcakShata EtamEva saMtaM |

sa idaM sarvaM pApmanO a trAyata yadida kiMca | sa

yad idaM sarvaM pApmanO a trAyata yadidaM kiMca,

tasmAd atrayaH | tasmAdatraya ityAcakShata EtamEvaM saMtaM ||

||1||

bhAShya- prANasthaH prANanAmA a sau apAnE a pAnanAmakaH |

nEtRutvAccApanEtRutvAd bhagavAn puruShOttamaH |

iti ca | vAmO bhadraH ||

upaniShat- ESha u Eva bibhradvAjaH | prajA vai vAjaH | tA ESha

iti | taM yad dEvA abruvan `ayaM vai naH sarvEShAM

vasiShTha' iti, tasmAd vasiShThaH | tasmAd vasiShTha ityAcakShata

EtamEva saMtaM |

sa idaM sarvamabhiprAgAd yadidaM kiMca, tasmAt pragAthaH |

tasmAt pragAthA ityAcakShata EtamEva saMtaM |

sa idaM sarvamabhyapavayata yadidaM kiMca | sa yad

idaM sarvamabhyapavayata yadidaM kiMca, tasmAt pAvamAnyaH |

tasmAt pAvamAnya ityAcakShata EtamEva saMtaM ||

bhAShya- vasiShThO vasatAmuttamaH | abhyapavayata pAvayAmAsa

saMsArAt |

ellA sUktagaLU bhagavaMtana nAmagaLu:

upaniShat- sO a bravId `ahamidaM sarvamasAni, yacca kShudraM

yacca mahad' iti | tE kShudrasUktAScAbhavan mahA

sUktASca | tasmAt kShudrasUktAH | tasmAt kShudrasUktA

ityAcakShata EtamEva saMtaM |

sUktaM batAvOcatEti, tat sUktamabhavat | tasmAt

sUktaM | tasmAt sUktamityAcakShata Eta mEva saMtaM |

bhAShya- `tad' viShNvAKyaM brahma sUktAnyavOcatEti sUkta

nAmakamabhavat | batEtyAsvAdanE | svAtmanaiva svayaM

suShThUktamiti vA | idaM `sarvaM' paripUrNaM sannahaM alpa

prANiShu praviSya sUkShma rUpO, mahAprANiShu mahArUpaSca

bhavAnIti `sa' bhagavAn abravIt | `tasmAt' kShudrO a sA-

nItyuktatvAt kShudrasUktAH `tE' kShudraprANiShu sthitAH bhagava

drUpasaMghAH | mahAnasAnItyuktvAnmahAsUktA mahA

prANiShu sthitAH | sUkShmarUpatvAdEva kShudranAma bhagavataH |

na tu sAmarthyAlpatvAt | na hi sAmarthyAdiguNEShu

kaScidviSESho bhagavadrUpEShu ||

upaniShat- ESha vA Ruk | ESha hyEbhyaH sarvEbhyO bhUtEbhyO a -

rcata | sa yad EbhyaH sarvEbhyO bhUtEbhyO a rcata,

tasmAd Ruk | tasmAd RugityAcakShata EtamEva saMtaM |

ESha vA ardharcaH | ESha hyEbhyaH sarvEbhyO a rdhEbhyO a

rcata | sa yad EbhyaH sarvEbhyO a rdhEbhyO a rcata, tasmAd

ardharcaH | tasmAd ardharca ityAcakShata EtamEva saMtaM |

ESha vai padaM | ESha hImAni sarvANi bhUtAni pAdi |

sa yad imAni sarvANi bhUtAni pAdi, tasmAt padam |

tasmAt padamityAcakShata EtamEva saMtaM |

ESha vA akSharaM | ESha hyEbhyaH sarvEbhyO bhUtEbhyaH

kSharati | na cainaM atikSharaMti | sa yad EbhyaH sarvEbhyO

bhUtEbhyaH kSharati, na cainaM atikSharaMti, tasmAd akSharaM | tasmAd

akSharamityAcakShata EtamEva saMtaM |

tA vA EtAH sarvA RucaH sarvE vEdAH sarvE ghOShA

Ekaiva vyAhRutiH prANa Eva | prANa Ruca ityEva vidyAt || ||2||

bhAShya- EbhyaH prANibhyO gatavAn iti Ruk | gacCati hi maraNa

kAlE | `brahmaNA saMparityaktO mRuta ityucyatE budhaiH'

iti hi bhAratE |

priyamANamimaM jIvaM vAsudEvAdidEvatAH |

tyaktvA bhAgEna gacCaMti bhAgatO a nuvrajaMti taM |

gatairbhAgairapi punarviSEyurbhOgasiddhayE |

bhOgyalOkamanuprAptaM tasmAt svapnavadaMtarA

iti ca | `arca gati pUjanayOH' `Ru gatau' iti dhAtOH |

sarvEbhyO a rdhEbhyaH sthAnEbhyaH SarIrEbhyO gatavAn

ityardharcaH | sarvANi bhUtAni apAdi | pada gatau | tasmAt

padaM nAma | adhikaM kSharatIti akSharaM | kSharaNaM nAma saMtata

dAnaM | kShara vinASasaMtatadAnayOH iti dhAtOH ||

samudraghOShAdigaLU bhagavaMtana nAmagaLu :

bhAShya- EvaM RuShiShu SabdEShu ca vyavahriyamANAni sarvANi

nAmAni viShNOrEva muKyataH | kimu dEvatA nAmAni |

yO dEvAnAM nAmadhA Eka Eva

taM saMpraSnaM bhuvanA yaMtyanyA ||

iMdraM mitraM varuNamagnimAhu-

rathO divyaH sa suparNO garutmAn ||

yamindra mAhurvaruNaM yamAhu-

ryaM mitramAhuryamu satyamAhuH ||

nAmAni saarvANi yamAviSaMti

taM vai viShNuM paramamudAharaMti ||

ityAdi SrutibhyaH | na kEvalaM RuShyAdInAM nAma bhagavataH |

sarvE vEdA api tasyaiva nAma | kimu vEdAH? samudra

mEgha vRukShapatana bhEritADanAdi sarvaghOShA api tasyaiva

nAmAni, yathAyOgyaM yOjanIyAni | EkamEva vyAha-

raNaM, EkaprakAramEva nAma | nirdOSha guNapUrtivAcaka-

tvAd EkaprakAratA | prANE nArAyaNa Eva, nArAyaNa

viShaya Eva vyavahAraH | Rucastu viSEShata iMdrAdinAma-

vatO viShNOrguNAn alpaj~jAnAmapi prakASayaMtIti

prANE nArAyaNa EvEti vidyAt ||

bhAShya- uktaM ca bRuhatsaMhitAyAM-

huMkArENa sahaivAbdhiH sarvAbhibhavaSaktitAM |

viShNOrvakti, yatO huM ca parAbhibhavavAcakaH |

Omiti svaratE nityaM vAyurmEghEShu saMsthitaH |

balavannAda saMyuktO, hyadikOccatvamasya tu |

OMkArasyArtha uddiShTa, uktArthAdhikyamEva ca |

nAdO balI pravadati, tathA bhErIdhvaniH prabhOH |

anudAttasvarUpatvAd oudAryaM vadatISituH |

tadapEkShayAnyanIcatvaM ghaMTAdyAH svaritAtmakAH |

uccasthitimudAttastu svarNacaMcvAdikaH svaraH |

viShNOrvakti, tathA maMdraH SvAsAdipracayAtmakaH |

EkaprakAratAM viShNOH sadAcAlyAM vadatyapi |

ityAdayaH sarvaghOShA viShNOrEva guNOnnatiM |

vadaMti, kimu vEdAdyA, mArjArAdyabhidhAstathA?

mArayitvA prabhakShyaiva jarayatyaKilaM jagat |

tEna mArjAra udiShTO, mOShaNAnmUShakO hariH |

varShaNAd vRuSha uddiShTO, valanAd vallinAmakaH |

tAraNAt tRuNanAmAsau ityAdyEkO a bhidhIyatE |

sarvanAmanAdarU sarvavilakShaNa bhagavaMta :

bhAShya- sarvanAmApi bhagavAn sarvaSaktiSca sarvavit |

brahmarudrAdijIvEbhyO jaDEbhyaH Sriya Eva tu |

vyatiriktaH sadAnaMta sAMdrAnaMdaikarUpakaH |

tasyaiva muKyanAmAni samAkRuShyEtarEShvapi |

upacArAt pravartaMtE vyavahAraprasiddhayE |

tathaiva sarvanAmAni pravartaMtE ca mArutE |

na tAvanmuKyavRuttyaiva, muKyatO a nyavyapEkShayA |

muKyataH sarvanAmA tu viShNurEkO na cAparaH |

tasmAt prANAdiSabdASca viShNAvEva hi muKyataH |

anyavyapEkShayA vAyau muKyavRuttirvidhIyatE |

vAyuSca sUryasaMsthaH san tapatyEtajjagattrayaM |

aj~jayaiva harErvAyoH SaktyA sUryastapatyayaM'

ityAdi |

vAyuvU sarvavEdapratipAdya :

bhAShya- na prasiddhasUryasyEyaM tApanaSaktiriti j~jApayituM

`prANO hyESha, ya ESha tapati' ityuktaM | `prANAdvA ESha

udEti, prANE a stamEti' iti ca SrutiH | prANASabdaSca

muKyatO viShNau pravartamAnO a pi vAyAvapi vartatE |

ataH sarvavEdAdyabhidhEyatvaM vAyOrapyasti | `prANasya

prANaM' iti SrutEH ubhayOrapi prANaSabdaH prasiddha Eva |

`ayaM vAva SiSuH, yO a yaM madhyamaH prANaH' iti

vAyOrviSEShaNAd uttamaH prANO viShNuriti ca siddhaM |

bhAShya- `dvAvAtmAnau hi dEvEShu dvau prANau dvau ca cEtanau |

aj~jAnAbhibhavAspRuShTau vAyurnArAyaNaSca tau |

tadanyE cEtanAH sarvE prANAScAtmAna Eva ca |

aj~jAnAbhibhavaspRuShTAstasmAt tE hyadhamAH SrutAH |

madhyamO vAyurEvaika, uttamaH kEvalO hariH |

sarvaSabdOditau tasmAd Etau dvAvEva nAparaH |

anyE caiva mitaiH SabdairucyaMtE nAmitaiH kvacit |

SrIrapyaKilaSabdOktA viShNuvanna tu muKyataH |

tasmAdamitanAmAnAvapi tau mitanAmavat |

SrISca vAyuSca, viShNustu muKyOktEramitAbhidhaH |

anaMtanAmakatvAcca sO a naMtaguNa IritaH |

pRutha~g nAmAni yasmAt tadguNAnEva pracakShatE |'

iti brahmAMDE ||

bRuhatIsahasra maMtrada itihAsa :

upaniShat- viSvAmitraM hyEtadahaH SaMsiShyaMtaM iMdra upaniSha-

sAda | sa ha `annaM' ityabhivyAhRutya brahatIsahasraM SaSaMsa |

tEnEMdrasya priyaM dhAmOpEyAya |

tamiMdra uvAca- `RuShE priyaM vai mE dhAmOpAgAH |

sa vA RuShE dvitIyaM SaMsa' iti | sa ha `annaM' ityEvAbhi

vyAhRutya bRuhatIsahasraM SaSaMsa | tEnEMdrasya priyaM dhAmO

pEyAya | tamiMdra uvAca-`RuShE priyaM vai

mE dhAmOpAgAH | sa vA RuShE tRutIyaM SaMsa' iti | sa ha

`annaM' ityEvAbhivyAhRutya bRuhatIsahasraM SaSaMsa | tEnEMdrasya

priyaM dhAmOpEyAya | tamiMdra uvAca- `RuShE

priyaM vai mE dhAmOpAgAH | varaM tE dadAmi' iti |

sa hOvAca- `tvAmEva jAnIyAM' iti | tamiMdra

uvAca- `prANO vA ahamasmyRuShE | prANAstvaM |

prANaH sarvANi bhUtAni | prANO hyESha ya ESha tapati |

sa EtEna rUpENa sarvA diSo viShNO a smi | tasya mE a nnaM

mitraM dakShiNaM | tad vaiSvAmitraM | ESha tapannEvAsmi |'

iti hOvAca ||3||

bRuhatIsahasra harivAyugaLige atyaMta prItikara :

bhAShya- vRutraM hatvA purEMdrastu mahEMdratvAbhipattayE |

mahAvrataM karma cakrE, hautraM cakrE a tra kauSikaH |

bhRuguradhvaryurabhavad, brahmA brahmAbhavat svayaM |

udgAtA vAyurabhavat, svayaM nArAyaNaH prabhuH |

sAdasyamakarOt tatra, tadanyE a nyE a pi cartvijaH |

viSvAmitrana brahatIsahasra paThana :

bhAShya- bRuhatIsahasraM SaMsiShyan yadA sasmAra kESavaM |

vAyunA saha dEvESastadA vAsavamAviSat |

AviShTO, viShNunAthEMdro vAyunA saha kauSikaM |

`SaMsE'tyuktvA niShaNNO a bhUd, `idamannaM tavE' ti saH |

Ruk sAhasraM SaSaMsAtha yaj~jAMgatvEna bhaktitaH |

tacCrutvA tuShTimagamat kESavO vAyusaMyutaH |

bhAShya- dvitIyavAraM SaMsEti prAha taM ca janArdanaH |

prItyaiva SakramAviShTO, viSvAmitraH SaSaMsa tat |

atipriyatvAt bhagavAn punarapyAha kauSikaM |

tRutIyaM ca SaSaMsAsau viShNOrannaM prakalpya tat |

tatO a tituShTO bhagavAn dadAmi varamityamuM |

UcE, sa prathamE tvEva nijasAlOkyamiSvaraH |

prAdAd, dvitIyE sAmIpyaM, tRutIyE punarEva ca |

paramAtma sarvaSabdavAcya :

bhAShya- varaM dadAmItyuktaH sa muniH prAha janArdanaM |

samyak tvAmEva jAnIyAmiti mOkShE suKOccatAM |

icCaMstaM prAha bhagavAn iMdrasthO vAyusaMyutaH |

sarvanAmAhamasmyEka iti j~jAnaM mamOttamam |

yasmAt sarvaguNatvaM syAt sarvanAmatva Eva tu |

na hi dOShAbhidhAyIni viShNOrnAmAni kAnicit |

adOShatvAnmahAviShNOrna sAmAnyavacAMsyapi |

sarvOttama guNAtmatvAt sadA nArAyaNasya hi |

sarvOttama guNAnEva nAmAnyAcakShatE harEH |

paramAtmanalli sarvaSabda samanvaya mADuva bage :

bhAShya- yAvajj~jAnEna mOkShaH syAt tAvajj~jAtvApi kauSikaH |

adhikaj~jAnalabdhyarthaM mOkShE a dhikasuKAptayE|

jAnIyAM tvAmiti prAha tasmA Aha sa kESavaH |

iMdrAviShTaH prANanAma tathAnyAScAbhidhAH prabhuH |

prakRuShTAnaMdarUpatvAt prANa ityabhidhIyatE |

ahEyatvAt ahaMnAmA a smyasanAnminutErapi |

tatO vEttIti ca tvaM sa, pUrNatvAt sarvanAmakaH |

sarvANi bahurUpatvAt sarvarUpEShu pUrtitaH |

prabhUtatvAd bhUtanAmA sarvarUpaprabhUtataH |

bahurUpaH sa bhUtAnItyuktO viShNuH sanAtanaH |

sarvaiSvaryasvarUpatvAd ESha ityabhidhIyatE |

sa Eva sUryasaMsthaH san lOkaM tapati kESavaH |

bRuhatIsahasravu bhagavaMtanige anna :

bhAShya- sarvanAmavatastasya mamAnnaM mitramucyatE |

annAbhimAninI sAkShAcCrIrEva pramadOttamA |

sAnnamityucyatE viShNOrbhOgyatvAnmitramEva ca |

dakShabhAgasthitEnatvAd dakShiNaM nAma sOcyatE |

tasya inO hi viShnuH sa dakShabhAgE sthitaH sadA |

yasyAbhimAninyannasya lakShmIH sA dEvatOttamA |

vaiSvAmitraM tadannaM tu Ruk sahasrAtmakaM mataM |

viSvAmitrENa dRuShTatvAd vaiSvAmitraM tadIryatE ||

iMdranalli bhagavaMtana viSEShAvESa :

bhAShya- iMdrAviShTaH kO a yamiti SAMkAM pariharan hariH |

AdityasaMsthitO viShNustapannasmIti cOcivAn |

tvAM jAnIyAmiti praSnaM viSvAmitrasya kurvataH |

abhiprAyadvayaM hyasti, "SakrAviShTo na cAparaH |

harEriti tu mE tarkastEjObAhulyatO a jani |

tasya tarkasya satyatvaM j~jAtavyaM prathamaM mayA |

dvitIyaM yadi viShNuH syAjj~jAtavyo mE viSEShataH |"

ityabhiprAyamasyaiva j~jAtvA viShNuH sanAtanaH |

abhiprAyadvayasyApi parihAraM harirdadau |

prANO vA ahamityAdi nAmasaMdarbhamuktavAn |

viSEshaj~jAnasiddhyarthaM nAmnAmuktiH parAtmanaH |

iMdrAviShTaH ko a yamiti SaMkAnuttyarthamEva ca |

tapannEvAsmItyavadat, tapaMtaM vEda so a pi hi |

nArAyaNaM sUryagataM, gAyatryOpAsakO hi saH ||

iti brahmAMDE ||

`nAnu prANa' eMdavanu bhagavaMtane :

bhAShya- upaniShaNNamiMdraM dRuShTvApi tvAmEva jAnIyAmiti

varasvIkArAdiMdrAdEva ca, iMdrAviShTO bhagavAnatrOkta

iti j~jAyatE | iMdraM tu jAnAtyEva hi viSvAmitraH |

bhagavaMtamapi svarUpataH AgataM jAnAtyEva | viSEShaj~jAna

prArthanE `prANO vA ahamasyaShE' ityAdikamEva pUryatE | `ESha tapannEvAsmi' iti vyarthadM | `prANO

hyESha ya ESha tapati' ityuktatvAt |

bhagavaMtanigU avana rUpagaLigU bhEdavilla :

bhAShya- ` sa EtEna rUpENa sarvA diSO viShTO a smi' ityAdinApi

AviShTasya viShNutvaM kiMcijj~jAyatE | tathApi `EtEna' iti

tRutIyAtvAt karanatvASaMkA bhavati | `tasya mE' iti vaiyadhi

karaNyamiti ca | atO bhagavannAmAni pRuthuguktvA `ahaM

viShNuh' iti `Esha tapannEvAsmi' ityuvAca, iMdraSariramEva

paSyatO viSvAmitrasya tarkamAtratO bhagavAniti kiMcijjAnata

iti j~jAyatE |

iMdranu sarvaSabdavAcyanalla :

bhAShya- na cEMdrasya prANaSabdaH sarvaSabdAbhidhEyatvaM ca vidyatE |

`ajasya nAbhAvadhyEkamarpitaM' ityuktasya padmanAbhasya hi

`yO dEvAnAM nAmadhA Eka Eva' iti sarvadEvAbhidhAnatva

muktaM | iMdrE hi iMdraSabdO a pi na muKyato vartatE |

paramaiSvaryAbhAvAt | iMdraSabdO a pi viShNAvEva vartatE |

sa hi paramESvara |

yamiMdramAhurvaruNam yamAhu-

rya mitramAhuryamu satyamAhuH | iti SrutESca |

iMdraM mitraM varuNamagnimAhu-

rathO divyaH sa suparNO garutmAn | ityAdiSrutESca |

saptArddhagarbhA bhuvanasya rEtO

viShNOstiShThaMti pradiSA vidharmaNi | ityAdinA viShNurEva

hi tatra prastutaH |

nAmAni viSvA a bhi na saMti lOkE

yadAvirAsIdanRutasya sarvaM |

nAmAni sarvANi yamAviSaMtI

tam vai viShNuM paramamudAharaMti || iti ca SrutiH||

`yO dEvAnAM nAmadhA Eka Eva' ityavadhAraNAnnAnyasya

sarvanAmatvaM | sa ca viShNOrnAnyaH | padmanAbhatvAdEva |

nArAyaNAdi nAma bEre yArigU illa :

bhAShya- SriyO vAyOrapi na nArAyaNAdinAmatvaM | `EkO

vAsudEvastatsadRuSaparau na staH' iti hi SrutiH | `EkO

nArAyaNaH, tatsamO a dhikO vA nAsti' iti ca

yEnAvRutaM KaM ca divaM mahIM ca

yEnAdityastapati tEjasA bhrAjasA ca

yamaMtaH samudrE kavayO a vayaMti

yadakSharE paramE prajAH ||

ityuktasya samudraSAyina Eva nArAyaNasya,

tadEvartaM tadu satyamAhu-

stadEva brahma paramaM kavInAM ||

iti parabrahmatvAvadhAraNAcca viShNoH paraM sadRuSaM vA

nAstyEva | atastadatrOcyata ityapi na vaktavyaM

paramAtmanige samAnaru bEre illa :

bhAShya- `parO mAtrayA tanvA vRudhAna

na tE mahitvamanvaSnuvaMti |

na tE viShNO jAyamAnO na jAtO

dEva mahimnaH paramaMtamApa ||' ityAdESca |

`nakiriMdra tvaduttarO na jyAyAM asti vRutrahan |

nakirEvA yathA tvaM |' ityAdyapi sarvanAmakatvAt tasyaiva |

`kimEkaM daivataM lOkE kiM vApyEkaM parAyaNaM'

ityAdi praSnasyApi,

paramaM yO mahattEjaH paramaM yO mahattapaH |

paramaM yO mahadbrahma paramaM yaH parAyaNaM |

pavitrANAM pavitraM yO maMgalAnAMca maMgalaM |

daivataM dEvatAnAM ca bhUtAnAM yO a vyayaH pitA |

yataH sarvANi bhUtAni bhavaMtyAdiyugAgamE |

yasmiMSca pralayaM yAMti punarEva yugakShayE |

tasya lOkapradhAnasya jagannAthasya bhUpatE |

viShNOrnAmasahasraM .........||

ityEva bhAratE parihArAcca |

lakShmIdEvi bhagavaMtana mitraLu :

bhAShya- `mE a nnaM mitraM dakShiNaM' ityuktvAcca viShNurEvEti

j~jAyatE | sa hi viShNurdakShiNAmitra uktO harivaMSEShu

dhanyAScaryAdhyAyE-

dakShiNAbhiH sahaivaitanmadadhastAjjagat sadA |

dhanyAScaryO a hamEvaikO mitraM mE dakShiNA ramA |

ityavAdIddharirbhUpA dhanyO a sItyuditO mayA |

iti nArada vacanaM | na ca bRuhatIsahasrAbhimAninIM dEvIM

vinAcEtanamAtrasya muKyamitratvaM yujyatE |

minoti trAyatE cEti mitramityabhidhIyatE |

tasmAdyO yaM vijAnAti sa mitraM tasy nAnyathA ||

iti hi bhAratE |

viShNuve bRuhatIsahasra pratipAdya :

bhAShya- ukthAyutvAcca viShNurEvAtrOkta ityavagamyatE | bRuhatI

sahasraM hyukthanAmakaM muKyataH |

mahAvrataniyuktaM yad Ruk sahasraM harEH priyaM |

tadukthamiti saMprOktaM tEnEyO viShNurEva hi |

tasmAdukthAyurityukta aiSvaryAdiMdra ucyatE |

tasmAdukthAyuriMdrEti viShNuryaj~jEShu pUjyatE |

iti gAruDE | viShNu rhyukthAyuriMdra ityucyatE | yaj~jE-

Shvanya iMdraH pRuthak cOcyatE |

yamiMdramAhurvaruNaM yamAhu-ryaM mitramAhuryamu satyamAhuH |

ityuktvA `tasmai tvA tEbhyastvA' iti bhEdavacanAcca | satya

iti vAyuH | `sadati prANaH' iti SrutEH |

sadEva satyamityuktaM satyO vAyurudAhRutaH |

sAdutvaM satyatA prOktA sAdhurvAyurhi sarvataH |

iti SabdanirNayE |

bRuhatIsahasra paThaNada phala :

bhAShya- priyadhAmna upa samIpE gamanaM nAma taddhAmaprApti

kAraNa bhagavatprasAdaprAptiH | anyathOpaSabdOvyarthaH syAt |

na ca tadaiva bhagavataH priyaM dhAma viSvAmitrENa prAptaM |

bRuhatIsahasrE prathamE sAlOkyaM pradadau hariH |

dvitIyE svapuraprAptiM tRutIyE a MtaHpurasya ca |

tathA svaviShayaM j~jAnaM viSvAmitrE dadau prabhuH ||

iti ca gAruDE |

iMdranu tAne bhagavaMtaneMdu hELikoLLuvudilla :

bhAShya- na cEMdrAdibhiraikyamatrOcyatE | `prANastathAnugamanAt'

iti ca viShNOrEva prANaSabdAbhidhEyatvamuktvA `na vaktu-

rAtmOpadESAditi cEdadhyAtma saMbaMdhabhUmA hyasmin' iti

`vaktuH' bRuhatIsahasraM SaMsiturviSvAmitrasya iMdrENa

svAtmOpadESaH kriyatE iti pakShO nirAkRutO hi bhagavatA

sUtrEShu | adhyAtmasaMbaMdhaSabdEna AvESo viShNO-

riMdrE vivakShitO bhagavatA | anyEShvapyaMtaryAmirUpENa

saMbaMdhO a styEva | asminniMdrE tu viSEShAvESastAtkAlikaH |

adhikAtmanaH paramAtmanaH saMbaMdhO a dhyAtmasaMbaMdhaH | na hi

svAtmanA svasya saMbaMdho bhavati | yadyadhyAtmamAtramatrO-

cyuta iti vivakShitaM tahyardhyAtmabhUmEtYEva syAt | saMbaMdha

SabdO vyarthaH | tasmAdiMdrAdi jIvEbhyO viShNOrbhEda

EvAtra bhagavatO vivakShitaH |

abhEda vyavahAra aMtaryAmi vivakSheyiMda :

bhAShya- `SAstradRuShTyA tUpadESO vAmadEvavat' iti, `SAstu'

raMtaryAmiNO viShNOH sarvaSarIrasthitatvAt, sarva

nAmAbhidhEyatvaM coktaM | `ahaM manurabhavaM sUryaSca'

ityAdivat | na hi manusUryAdirbhavati vAmadEvastEShAM

pakShE a pi | sarvapravRutti hInatAM hi tE mOkShaM vadaMti | atra ca

`ahaM bhUmimadadAM AryAya' ityAdinA pravRutti-

rEvOcyatE | na ca vAmadEvEna manvAdikarma kriyatE

kadApi | atItArthaScAyaM dRuSyatE `bhUmimadadAM'

ityAdinA | na hi pUrvaM vAmadEvEna tAni karmANi

kRutAni | bhagavAn viShNurhi iMdrAya bhUmimadadAt |sa

Eva ca sarvEShvaMtaryAmitvEna sthitvA nAmapravRutinimittAni

sarvakarmANi kurvan avabhodha sUriniyamanAdibhirmanu

sUryAdi sarvanAmA bhavati | yadi bhEdasya pUrvamapi

mithyAtvamaMgIkriyatE tarhi bhUmidAnAdisarvakarmaNAM

manvAditvasyApi mithyAtvAd `ahaM manurabhavaM' ityAdikaM

sarvamanarthakamEva bhavati |

paMca bEdagaLu :

bhAShya- jIvESvarabhidA caiva jIvabhEdaH parasparaM |

jaDESvarabhidA caiva jaDabhEdastathaiva ca |

jaDajivabhidA caiva satyO a yaM bhEdapaMcakaH |

na kadAcinnivartO a yaM muktau saMsAra Eva vA ||

yaa EtadanyathA brUyustE hi yAMtyadharaM tamaH |

iti bhaviShyatparvaNi |

asatyamasyamapratiShThaM tE jagadAhuranISvaraM |

ISvarO a hamahaM bhOgI siddhO a haM balavAn suKI |

EtAM dRuShTimavaShTabhya naShTAtmAnO a lpa buddhayaH |

asurIM yOnimApannA mUDhA janmani janmani |

mAmaprApyaiva kauMtEya tatO yAMtyadhamAM gatiM |

ityAdi ca |

bhagavaMtanu prapaMcasvarUpanalla :

bhAShya- na ca `prANO vA ahamasmyRuShE' ityAdAvahamasmyAdi

SabdO a smacCabdAdyarthaH | `ESha tapannEvAsmi' ityuparitanasya

vaiyarthyAt | `prANO hyESha ya ESha tapati' ityuktatvAt |

atO a hamasmItyAdi ca bhagavannAmaiva | na ca jIvESvaraikya

vacanamatra prastutaM | `tA vA EtAH sarvA RucaH sarvE

vEdAH sarvE ghOShA Ekaiva vyAhRutiH prANa Eva' iti sarva

nAmAbhidhEyatvaM bhagavata uktvA tatraiva hi pramANatvEna

`viSvAmitraM hyEtadahaH' ityAdyAKyAyikOktA | tasmAt

sarvAMtaryAmitvAt sarvaguNatvAt sarvaSaktitvAcca sarva |

nAmavattvamEva viShNOrucyatE, na tu sarvasvarUpatvaM ||

muktiyalliyU paMcabhEdavide :

bhAShya- uktaM ca bhAratE-

sraShTrutvAccaiva pAtRutvAnniyamAcca prakASanAt |

sarvamuktaM viShNOstu na tu sarvasvarUpataH | iti ||

`puruSha EvEdaM sarvaM yadbhUtaM yacca bhavyamiti puruShENai-

vEdaM sarvaM vyAptaM yadbhUtaM yacca bhAvyaM | A tRuNAd

A karIShAt sarvaM bhagavAniti mithyAdRuShTirEShA' iti ca

SrutiH | `hiraNmayO ha vA amuShmin lOkE saMbhavati

hiraNmayaH sarvEbhyO bhUtEbhyO dadRuSE ya EvaM vEda' |

`amRutO ha vA amuShmin lOkE saMbhavatyamRutaH

sarvEbhyO bhUtEbhyO dadRuSE ya EvaM vEda | `sa EtEna

praj~jEnAtmAnA a smAllOkAdutkramyAmuShmin svargE

lOkE sarvAn kAmAn AptvA a mRutaH samabhavat sama

bhavat' ityAdinA muktAnAmapi bhEdasyaivOktESca | na hi

bhEdAbhAvE `sarvEbhyO bhUtEbhyO dadRuSE' iti yujyatE |

na cAmuktaiH sarvabhUtairmuktO dRuSyatE |

bahujIvavAda EkajIvavAda eraDU samarpakavalla :

bhAShya- EkatvE tu `dadRuSE' ityEtAvatA pUryatE | `sarvEbhyO

bhUtEbhyaH' iti vyarthaM | na ca tEShAM pakShE svayamapi

svAtmAnaM paSyati | kartRukarmavirOdha | iti hi tE vadaMti |

ataH sarvaSrutivirOdha Eva jivESvaraikyAMgIkArE | na ca

kartRukarmavirOdhO nAmAstItyatra kiMcinmAnaM | Srutyanu-

bhavasiddhatvAcca svadarSanAdEH |

abhEdavAda SUnyavAdagaLu bEreyalla :

bhAShya- na ca tEShAM pakShE praj~jEna sarvaj~jEna paramAtmanA sarva

kAmAptirnAmAMgIkriyatE SarIrAdutkrAMtasya j~jAninaH |

tasmAd vEdaviruddhavAdina Eva tE a pi | na ca SUnyavAdinaH

kaScid viSEShO dRuSyatE | na hi sarvAvAcyaM sarvAj~jEyaM

SUnyaM cEti kaScid viSEShaH | kEnApi SabdEnAvAcyasya

lakShaNAyAmapi pramANaM nAsti | kShIramAdhuryAdayO a pi

tairEva SabdairucyaMtE |

`viSadaM kShIramAdhuryaM, sthiramAjyasya, tIkShNakaM |

sitasya, panasAdInAM nirhArItyabhidhIyatE |

iti | SabdanirNayE | na ca sarvaguNadOShakriyAvavini-

rmuktasyAstitvamapi kutracid dRuShTaM | ataH SUnyavAdina

Eva tE a pi ||

muktiyalliyU tAratamyavide :

bhAShya- `astItyEvOpalabdhasya tatvabhAvaH prasIdati' ityAdinA

prasAdAdi guNASca bhagavatO dRuSyaMtE | `yasya brahma ca

kShatraM cObhE bhavata OdanaH' ityAdinA karmANi ca | `tasmin

dEvAH SritAH sarvE' ityAdinA guNASca tatraivOktAH |

`akShaNvaMtaH karNavaMtaH saKAyO

manOjavEShvasamA babhUvuH |

AdaghnAsa upakakShAsa u tvE

hradA iva snAtvA u tvE dadRuSrE |

iti muktAnApi tAratamyaM cOktaM |

SrutvA viShNuM karNaphalaM prAptatvAt karNasaMyutAH |

akShaNvaMtO darSanAcca viShNOrmuktAstu yE gaNAH |

tAratamyaM ca tEShAM hi srutAvuditamaMjasA |

kShIrasAgaradaghnAstu kEcit tiShTaMti muktigAH |

upasthitA brahmavanaM kEcid aSvatthamaMDalaM |

airE hradE kEcidapi, dEvA Eva sadA hariM |

nAgabhOgaSayaM muktA dadRuSrE a dhikamOdinaH |

sAgarAdisthitA viShNuM paSyaMti kvacidEva hi ||

iti brahmasArE ||

vEdamaMtragaLalli muktalOka :

bhAShya- yatra brahmA pavamAnacCaMdasyAM vAcaM vadan |

grAvNA sOmE mahIyatE

sOmanAnaMdaM janayanniMdrAyEMdO pari srava ||

yatra jyOtirajasraM yasmin lOkE svarhitaM |

tasmin mAM dhEhi pavamAnAmRutE

lOkE akShita iMdrAyEMdO pari srava ||

yatra rAjA vaivasvatO yatrAvarOdhanaM divaH |

yatrAmUryahvatIrApa-

statra mAmamRutaM kRudhIMdrAyEMdO pari srava ||

yatrAnukAmaM caraNaM trinAkE tridivE divaH |

lOkA yatra jyOtiShmaMta-

statra mAmamRutaM kRudhIMdrAyEMdO pari srava ||

yatra tat paramaM padaM viShNOrlOkE mahIyatE |

dEvaiH sukRutakarmabhi-

statra mAmamRutaM kRudhIMdrAyEMdO pari srava ||

yatrAnaMdASca mOdASca mudaH pramuda AsatE |

kAmasya yatrAptAH kAmA-

statra mAmamRutaM kRudhIMdrAyEMdO pari srava ||

viShNulOkadalli dEvategaLu :

bhAShya- ityAdinA brahmasUrya yamAdInAM sarvadEvAnAM

divO dEvyA avarOdhabhUtAnAM sarvadEvInAM gaMgAdya-

bdEvatAnAM ca vEdavyAKyAnaM sOmayAgAdikaM kAma

caraNaM ca muktAnAM bhEdEnAvasthitAnAmucyatE | muktA-

ScAtrOcyaMta iti pratIyatE, `amRutaM kRudhI' ti vacanAt ||

amuktAnAM svE svE lOkE a vasthAnaM hi tEShAM | muktAnAM

hi viShNulOkE a vasthAnaM dEvAnAM |

Sruti sUtragaLalli muktabhEda :

bhAShya- `muktaH pratij~jAnAt' `saMkalpAdEva ca tacCrutEH'

`jagadvyApAra varjyaM' `bhOgamAtra sAmyaliMgAcca' `anA-

vRuttiH SabdAd anAvRuttiH SabdAd' ityAdi sUtrEbhyaSca

muktAnAM viShNOrbhEdO bhOgAdikaM ca sarvaM pratI-

yatE | `grAvNA sOmE mahIyatE' iti brahmaNO a nya

muktaiH pUjyatvaM ca pratIyatE ||

Srutige sUtrAnusArave artha hELabEku :

bhAShya- na ca sUtrEShu niScitArthasyaupacArikatvaM vaktuM yujyatE |

nirNAyakatvAt tEShAM | atiprasaMgaSca upacArAdikalpanE |

`brahmasUtrapadaiScaiva hEtumadbirviniScitaiH' iti niScitAni

brahmasUtrANi |

bahunAtra kimuktEna yAvacCvEtaM na gacCati |

yOgI tAvanna muktaH syAd ESha SAstrasya nirNayaH ||

ityAditya purANE |

muktiyalli sahabhOga :

bhAShya- na ca nirNAyakAni bhagavadvAkyAnyapahAya mAnuSha

vAkyairEva tEShAmupacAratvAdi kalpyaM | na ca bhOgarahitA

muktirnAmAnyAstItyatra kiMcinmAnaM |

bhuMjatE puruShaM prApya yathA dEvagrahAdayaH |

tathA muktAvuttamAyAM viShNumAviSya bhuMjatE |

viShNOrvaSASca tE sarvE sarvadA duHKavarjitAH |

na tu viShNuguNAn sarvE bhuMjatE tE kadAcana |

bAhyabhOgAn bhuMjatE ca tAratamyEna kAMScana |

viShNOrdEhAd bahiScApi nirgacCaMti yathEShTataH ||

ityAdi skAMdE |

idaM j~jAnamupASritya mama sAdharmyamAgatAH |

sargEpi nOpajAyaMtE pralayE na vyathaMti ca ||

iti bhagavadvacanaM | tasmAnmuktairapIjyamAnaH sarvasmAd

bhinnaH sarvOttamaH sarvanAmA sarvaSaktiH sarvaguNa

saMpUrNO nArAyaNaH sarvavEdAdiShUcyata iti siddhaM ||

bRuhatIsahasrada abhimAni hAgU pratipAdya dEvategaLu :

upaniShat- tad vA idaM bRuhatIsahasraM saMpannaM | tasya

yAni vyaMjAni tacCarIraM | yO ghOShaH sa AtmA | ya UShmANaH sa prANaH Etaddha sma vai tad vidvAn vasiShThO

vasiShThO babhUva | tata EtannAmadhEyaM lEbhE | Etadu

haivEMdrO viSvAmitrAya prOvAca | Etadu haivEMdrO

bharadvAjAya prOvAca | tasmAt sa tEna baMdhunA

yaj~jEShu hUyatE |

bRuhatIsahasrOpAsaneyiMda nUru varSha haridhyAnaphala :

upanShat- tad vA idaM bRuhatIsahasraM saMpannaM | tasya vA

Etasya bRuhatIsahasrasya saMpannasya ShaT triMSataM akSharANAM

sahasrANi bhavaMti | tAvaMti SatasaMvatsarasyAhnAM sahasrANi

bhavaMti| vyaMjanairEva rAtrIrApnuvaMti | svarairahAni | tad

vA idaM bRuhatIsahasraM saMpannaM |

bRuhatIsahasrOpAsaneyiMda brahmaprApti :

upaniShat- tasya vA Etasya bRuhatIsahasrasya saMpannasya parastAt

praj~jAmayo dEvatAmayO brahmamayO a mRutamayaH

saMbhUya dEvatA apyEti, ya EvaM vEda | tad yO a haM

sO a sau | yO a sau sO a haM | taduktamRuShiNA `sUrya AtmA

jagatastasthuShaSca' iti | Etadu haivOpEkShEtOpEkShEta ||4||

|| iti mahaitarEyOpaniShatsu dvitIyAraNyakE ddvitIyO a dhyAyaH ||

bhAShya- yAvatIbhiH RugbhiH SaMsitAbhiH ShaT triMSat sahasrANi akSha-

rANi bhavaMti yasmAt kasmAdapi CaMdasaH tAvatyaH SaMsanIyAH |

tadA saMpAditaM bRuhatIsahasraM bhavati | tatra yA vyaMjanAbhi-

mAnidEvatA saiva sarvaprANinAM SarIrAbhimAnidEvatA

svAyaMbhuvO manuH | ghOShAbhimAnidEvatA sarva

jIvAbhimAnI brahmA | UShmAbhimAnI vAyuH |

iMdranu bRuhatIsahasrOpAsaka :

bhAShya- vyaMjanAnAM SarIrasya cAbhimAnI manuHsmRutaH |

ghOShANAM sarvajIvAnAM abhimAnI caturmuKaH |

UShmAbhimAnI vAyuSca, pratipAdyO janArdanaH |

EtEShAmadhipaM viShNuM bRuhatyukthasya dEvatAM |

upAsyaiva vasiShThO a bhUd vasiShThaH, Sakra Eva ca |

EtAM vidyAM kauSikAya bharadvAjAya cAdadAt |

Etad vidyAbalEnaiva vidyAdhISEna baMdhunA |

yaj~jEShvAhUyatE nityaM iMdrO viShNuprasAdataH |

bRuhatIsahasradalli eppatteraDu sAvira bhagavadrUpagaLu :

bhAShya- ShaT triMSad rUpavAn viShNurvyaMjanEShu ca saMsthitaH |

tAnyEva viShNurUpANi rAtrINAmadhidaivatAH |

EkaikaM ca sahasraM tad vyaMjanEShu ca rAtriShu |

rUpaM viShNOH sthitaM vyUhya ShaT triMSatisahasradhA |

ShaT triMSatisahasrANi svaragAni harErapi |

tAnyEvAhnAM daivatAni rUpANi paramAtmanaH |

dvAsaptatisahasrANi rUpANyEvaM ramApatEH |

SatAbdAnAmahOrAtradaivatAnyuttamAni ca |

bRuhatIsahasravarNAnAmapi dhyAtvA a KilAnyapi |

SatavarSha haridhyAna phalamApnOti puruShaH ||

bRuhatisahasrOpAsaneyiMda dEvalOkaprApti :

bhAShya- EvaM j~jAtvaiva saMpAdya bRuhatInAM sahasrakaM |

j~jAnAnnArAyaNasyaiva prakRuShTaj~jAnasaMtatEH |

sa Eva mE mayO viShNuH prakRuShTaj~jAnarUpakaH |

prAdhAnyaM mayaSabdO a yaM vakti viShNOH sadaiva hi

pradhAnO a sya hariryasmAt praj~jArUpO a dhidEvatA |

brahmAmRutaM ca tEnAyaM brahmAdimaya ucyatE |

sarvOttamasvarUpatvAd viShNuruktaH sa dEvatA |

brahmapurNaguNatvAcca, nityatvAd amRutaM tathA |

EtAdRuSaM tu yO viShNuM pradhAnaM vEtti sarvadA |

praj~jAdibhirguNaiH svasmAt parEbhyaSca sadAdhikaM |

praj~jAdEvabrahmAmRutamayaH sa parikIrtitaH |

praj~jAdimaya EvaM sa bhUtvA dEvAn kramENa ca |

Eti mArutaparyaMtAn, mArutEna ca kESavaM |

saMpAdanAcca vidyAyA asyAH parata Eva ca |

bRuhatIsahasra- SarIranADi- hagalu rAtrigaLalli bhagavaMta :

bhAShya- dvAsaptatisahasrANi rUpANi hi ramApatEH |

bRuhatIsahasra saMsthAni svaravyaMjana bhEdataH |

tAnyEva puruShasthAni yasmAt puruShasaMsthitaM |

bRuhatisahasraM tacCaMsyaM vyajyatE na hyRutE naraM |

dvAsaptatisahasrANi tAnyEvAhurniSAsu ca |

viShNurUpANi sUryE a pi tvahOrAtraM hi sUryagaM |

tasmAd yO a yamahaMnAmA sadA a hEyatva hEtutaH |

sa EvAsau sUryasaMsthaH sAkShAnnArAyaNaH prabhuH |

yO a sau sUryagatO viShNuHso a hEyO bhAskarAdibhiH |

EvaM manuShyajIvEShu sUryAdiShu ca saMsthitaH |

Eka Eva parO viShNuriti jIvasamIpagaM |

IkShEnnArAyaNaM dEvaM sarvajIvESvarESvaraM ||

ityaitarEya saMhitAyAM |

`praj~jAmaya' muMtAdavu bhagavaMtana nAmagaLu :

bhAShya- `saMpannasya parastAdEva' anaMtaramEva | na punaH karmAMta-

rENa SarIrAraMbha EvaMvidO bhavati | praj~jAmayO dEvatA

maya ityAdi pRuthak pRuthak mayaSabdO a niruddhAdi

caturmUrtInAmapi parasparasAmyEna sarvajIvEbhya AdhikyaM

j~jAtavyamiti darSayituM |

aMtaryAmi svarUpENa j~jApayannaniruddhakaH |

praj~jEtyuktO, dYOtanAcca pradyumnO devatOditaH |

amaM karOti yacCAstraM RutaM svasmin punaHpunaH |

saMkarShaNO a mRutaM tasmAd, vAsudEvastu bRuMhaNAt |

jIvAnAM muktidAnEna brahmEti kathitaH prabhuH |

EvamEkO a pi bhagavAMScaturdhA samudIritaH |

ityAdi cAturAtmyE ||

bRuhatIsahasrOpAsane viShNusarvOttamatvaj~jAnakAraNa :

bhAShya- `saMbhUya' ityatra `saM' ityupasargAt bRuhatIsahasra

saMpAdanAnaMtaraM bhagavadAdhikyaM punarAdhikyEna j~jAyata

ityuktaM bhavati |

bhagavadAdikyaM adhikaM j~jAtvA dEvatA `apyEti' kamENa

prApnOti |

dvAsaptatisahasrANAM rUpANAM paryupAsanAt |

adhikyaM j~jAyatE viShNOrnitarAM hi punaH punaH |

prApnOti dEvatAScaiva kESavAMtAH kramENa tu |

yOgyA asyASca vidyAyA dEvA RuShaya Eva ca |

ityAdi sattatvE |

`ahaM' nAmakanu bhagavaMta :

bhAShya- bRuhatIsahasra sthitAni viShNurUpANi puruShE sthitAni puruShai

rahEyatvAd `ahaM' nAmakAni yAni, tAnyEva sUryE

sthitAni | yAnyEva sUryE sthitAni, tAnyEva sUryAdibhi

rahEyatvAd `ahaM' nAmakAni | `EtadEva' uktaM

nArAyaNAKyaM paraM brahmaiva sarvadA `upa' samIpE

IkShEta |

upasarga nirarthakavalla :

bhAShya- nAtra jIvESvarAbhEdO vivakShitaH | `upa samIpE' `IkShE-

tE' ti samIpE darSanavacanAt | na ca nirarthakatvaM upasarga-

syAMgIkartuM yuktaM | na hyArShEShu vEdAdiShu vyAkaraNa

niruktAdiShu ca upasargANAM vaiyarthyamaMgIkRutaM kutra

cit | uktaM ca bhagavatA vyAsEna-

`nAnarthakaH svarO vApi varNO vA kutracid bhavEt |

padaM vAkyaM kutaSca, syAnnAlpArthamapi kutracit ||

uccArAdyarthamapi vA nAsti kiMcit svarAdhikaM |

mahArthamEva sarvaM hi vEdE vA vaidikE a pi vA ||

iti sukaraM ca sarvapadAnAmanarthakatvakalpanaM | yaiSca

vAkyairarthavatvaM pratIyatE tEShAmapi anarthakatvamEva

syAd, viSEShAbhAvAt | na ca mAnuShavAkyEna vEda

padAnAmAnarthakyaM kalpyaM |

muKya abhEdavu anEkavidhavAgiruvudilla :

bhAShya- jIvESvaraikyAMgIkArE `yO a ha SO a sau' ityEva

pUryatE | punaH `yO a sau sO a haM' iti vyarthaM | na

hyasya tEnaikyE tasyAnEna bhEdaSaMkA bhavati | asya tasyEti

bhEdAMgIkArE nAbhEdO muKyaH kiMtu tadadhInatvamEvA-

nyasya bhavati,snEhaviSEShO vA, caitrO maitrO, maitraScaitra

itivat | tatra hyubhayasnEhApEkShayA punarvacanaM yujyatE |

abhyAsatvE hyEkaprakArENa prayogo dRuShTaH | atra hi

prayOgadvaividhyaM dRuSyatE |

EkaprakArA bahuSO vAgabhyAsa itIritaH |

arthAMtarArthA dvividhA prayuktEti hi nirNayaH |

iti gAruDE |

ahaMSabda prayOga jIvaparavalla :

bhAShya- ahaMSabdasyAhEyatvArthakatvAMgIkArE narAhEyatvaM

surAhEyatvaM cOcyatE iti na vaiyarthaM | `aH itibrahma,

tatrAgatamahamiti' `na vA ahamimaM vijAnAti' `tasyOpa-

niShadahaM' ityAdau viShNOrEvAhEyatvEnAhaMnAmakatva

prasiddhEH | ahaMSabdasya asmacCabdArthakatvE `ahamimaM

vijAnAti' iti na yujyatE | `tasya bhUriti SiraH | bhuva iti

bAhU |' ityAdinA akShisaMsthitO bhagavAnEva hyahaMSabdO_ditaH | na hi jIvasya akShiNi pRuthak SirO bAhvAdikaM vidyatE|

hRudi sthitamEva hi tasya svarUpaM | jAgaritE a pyakShyAdiShu

viSEShasannihitaM bhavati dIpaprakASavat |

jIvanu hRudayadalliddu SarIravannella prakASisuvanu :

bhAShya- `avasthitivaiSEShyAditicEnnAbhyupagamAddhRudihi'

`guNAdvA a a lOkavat' iti ca sUtrAt |

bhAShya- `AdityE hiraNmayaH puruShaH' `tasya yathA kapyAsaM puMDa-

rIkamEvamakShiNI' ityAdi sUryE sthitasya viShNO rUpa

muktvA akShisthitasyApi `tasyaitasya tadEva rUpaM' iti kathanAcca |

`sa ESha yE caitasmAd arvAMcO lOkAstEShAM cEShTE'

ityAdi lOkAdhipatyakathanAcca | na hi kaScid bhikShukaH

pAtAlAdyadhipatirityatra kiMcinmAnaM |

sUryAMtargatanu jIvanigiMta bhinna :

bhAShya- tasmAd bhagavAnEva ahEyatvAd ahaMnAmA |

`cakShurmitrasya varuNasyAgnEH' `jagatastusthuShaScAtmA' ityAdinA

jIvEbhyO bhEdadarSanAcca |

yaccApnOti yadAdattE yaccAtti viShayAniha |

yaccAsya saMtatO bhAvastasmAdAtmEti bhaNyatE ||

iti bhAratE |

upAsakanige dEvategaLalli layavilla :

bhAShya- `dEvatA apyEti' prApnOtItyEva cArthaH | layaScEd

`dEvatAsu apyEti' iti syAt | na ca vinASaH puruShArthaH |

`mayaT' Sabdasya bhagavat prAdhAnyArthatvAnaMgIkArE

`saMbhUya dEvatA apyEti' ityEtat lyap na yujyatE | upA-

sanAyAstu `saMpannasya parastAd' ityuktatvAt pUrvamEva

siddhiH |

abhEdOpAsane anarthakara :

bhAShya- sarvasmAd bhinnamISESaM jIvAbhEdEna yaH smarEt |

sa yAtyaMdhaM tamO ghOraM nityAtiSaya duHKadaM |

sarvOttamaM tu yO viShNuM bhinnaM jAnAti sarvataH ||

nityAnaMdamasau yAti vAsudEva prasAdataH |

ityaitarEya saMhitAyAM |

ataH sarvavyatiriktaH sarvOttamaH sarvaguNasaMpUrNO

nArAyaNa iti siddhaM |

sarvapramANasiddhatvaM vaktumAdhyAyamUlataH |

adhyAyAMtE dviruktiH syAt pUrvoktasyAvadhAraNE ||

iti SabdanirNayE |

||iti SrImadAnaMdatIrthabhagavatpAdAchArya viracitE

SrImanmahaitarEyOpaniShadbhAShyE

dvitIyAraNyakE dvitIyO a dhyAyaH ||

||dvitIyAraNyakE tRutIyO a dhyAyaH||

bRuhatIsahasradalli paMcarUpi bhagavaMtana upAsane :

upaniShat- hariHOM || yO ha vA AtmAnaM paMcavidhamukthaM

vEda, yasmAddhIdaM sarvamuttiShThati, sa saMprativit ||

bhAShya- OM || yO a sau nArAyaNO dEvaH paramAtmA sanAtanaH

nityAtataguNatvAt sa AtmEtyuktaH sadA Srutau |

nArAyaNAdirUpENa paMcadhA a vasthitaH sadA |

sarvasyOtthApakatvAt sa ukthamityabhidhIyatE |

bRuhatIsahasrarUpE ca sa ukthE paMcadhA sthitaH |

paMcabhEdaM hi tacCastraM tRucASItitrayaM ca yat |

pUrvAparaM tRucASItyA iti paMcAtmakaM hi tat |

bhAShya- prathamE paMcakAd bhAgE sthitO nArAyaNaH svayaM |

Ruk trayASItikE pUrvE gAyatrIcCaMda AtmakE |

vAsudEvaH sthitO nityaM RugaSItitrayE tathA |

dvitIyE bRuhatIcCaMdasyasau saMkarShaNaH sthitaH |

yasyAvESabalEnaiva jIvaH saMkarShaNO a paraH |

pRuthivIM bibharti satataM tatprasAdAttavaibhavaH |

tRutIyAyAM tRucASItyAM uShNik CaMdasi kESavaH |

pradyumnarUpI satataM sthitO yasyaiva sannidhEH |

kAmaH pradyumnanAmAbhUt tatprasAdAttavaibhavaH |

ukthasyaivAMtyabhAgE tu sO a niruddhO hariH sthitaH

kAmaputrO a niruddhAKyAM yadAvESEna labdhavAn |

EvaM paMcAtmakaM viShNuM bRuhatyukthasya dEvatAM |

yO vEda samyag vEttA saH ..........||

paMcabhUtagaLalli paMcarUpi hariya upAsane :

upaniShat- pRuthivI vAyurAkASa ApO jyOtIMShItyESha vA

AtmOkthaM paMcavidhaM | EtasmAddhIdaM sarvamuttiShThati | Eta-

mEvApyEti | ayanaM ha vai samAnAnAM bhavati ya EvaM

vEda |

bhAShya- ..............tAni rUpANi vai harEH

sthitAni paMcabhUtEShu pRuthivyAdyabhidhAni ca |

tadAvESAt pRuthivyAdi nAma bhUtEShu paMcasu |

pRuthutvAt pRuthuvInAmA bhUmau nArAyaNaH sthitaH |

balaj~jAnasvarUpatvAd vAyunAmA sa Eva ca |

vAyau saMkarShaNO nityaM sthita, AkASanAmakaH |

vyAptatvAd vAsudEvastu sadA a a kASE sthitaH prabhuH |

aniruddhastathaivApsu bahurUpO vyavasthitaH |

am nAmA pAlanAnnityaM, pradyumnO jyOtiShi sthitaH |

jyOtirnAmA dyOtanAcca bahurUpaH pRuthak pRuthak |

paMcarUpa dhAraNe hariya lIle :

bhAShya- yadyapyasya harEH sarvarUpANyapyaKilairguNaiH |

pUrNAnyathApi caikaikarUpEShu sa pRuthagguNaiH |

vyavahArAn pRuthag dEvaH karOtIva hi lIlayA |

tasmAt pRuthagivAsyEti nAma viShNOH parAtmanaH |

sarvatra sarvanAmnO a pi vyavahArArthamIryatE |

paMcarUpOpAsaneya phala :

bhAShya- EtasmAddhi harErnityaM jagaduttiShThati prabhOH |

muktau layE ca taM yAti sa ca sarvASrayaH prabhuH |

ya EvaM vEtti taM viShNuM upAstE cAparOkShataH |

sa muktaH samajAtInAmASrayaSca bhaviShyati |

svajAtInAmuttamatvapadayOgyA hi yE surAH |

brahmEMdrAdyAstE hi yOgyAH sAkShAd asminnupAsanE |

anyEShAM j~jAnamAtrENa yOgyamAdhikyamApyatE |

annabhOjanadalli paMcarUpOpAsane :

upaniShat- tasmin yO a annaM cAnnAdaM ca vEdA hAsminna-

nnAdO jAyatE | bhavatyasyAnnaM | ApaSca pRuthivI cAnnaM |

EtanmayAni hyannAni bhavaMti | jyOtiSca vAyuScAnnAdaM |

EtAbhyAM hIdaM sarvaM annamatti | AvapanamAkASaH | AkASE

hIdaM sarvaM samOpyatE | AvapanaM ha vai samAnAnAM bhavati

ya EvaM vEda |

bhAShya- saMkarShaNaSca pradyumnastatra bhOktRuShu saMsthitau |

bhOktRuSaktipradau nityaM bhOktArau ca viSEShataH |

nArAyaNAniruddhau tau bhOgyavastuShu saMsthitau |

tarpakau sarvalOkAnAM tasmAd bhOgyau na carvyataH |

avakASapradO nityaM vAsudEvO nabhaH sthitaH |

EvaM paMcAtmakaM viShNuM ya upAstE sadaiva tu |

avakASapradaH sO a pi svajAtInAM bhaviShyati |

bhOktA cApyAyakaScaiva tasya viShNOH prasAdataH |

brahmEMdrAdyAH svajAtISapadayOgyA amuShya ca |

yOgyA upAsanasya syustadanyE j~jAnamAtrakE |

sthAvaragaLu jaMgamagaLige mattu prANigaLu manuShyarige anna :

upaniShat- tasmin yO a nnaM cAnnAdaM ca vEdA hAsminnannAdO

jAyatE | bhavatyasyAnnaM | OShadhivanaspatayO a nnaM | prANa-

bhRutO a nnAdaM | OShadhivanaspatIn hi prANabhRutO a daMti |

tEShAM ya ubhayatOdaMtAH puruShasyAnuvidhAM

vihitAstE a nnAdAH | annamitarE paSavaH | tasmAt ta itarAn

paSUn adhIva caraMti | adhIva hyannE a nnAdO bhavati | adhIva

ha samAnAnAM jAyatE ya EvaM vEda ||1||

bhAShya- saMkarShaNaSca pradyumnO jaMgamEShu vyavasthitau |

nArAyaNAniruddhau tu sthAvarAMtargatau prabhU |

tatrApyAkASagO nityaM vAsudEvO niraMjanaH |

prANAnAM bharaNAnnityaM prANabhRunnAma taddharEH |

na hyanyaH prANAbhartAsti tamRutE puruShOttamaM |

OShaNAcca nidhAnAcca sa EvauShadhinAmakaH |

vananIyapatitvAcca sa Eva hi vanaspatiH |

annE sthitvA tRuptidatvaM tasyAdyatvamapIShyatE |

bhAShya- puruShasya harEryE tu sadA a a kArENa saMsthitAH |

dEvagaMdharvamartyAdyAstEShu saMkarShaNO hariH |

pradyumnaSca sthitO nityaM puruShAkRutirEva tu |

tau bhOktArau ca bhOgyAnAM bhOjakAvaKilasya ca |

nArAyaNAniruddhau tu tathAnyapaSuShu sthitau |

vRuShabhASvAdirUpENa tRuptidAvaKilasya ca |

vAhanOpAnahAdInAmArODhArO narAdayaH |

yataH saMkarShaNaScaiva pradyumnastEShu saMsthitau |

tatastayOrhi saMcAra uparIva bhaviShyati |

AkASagO vAsudEvaH paMcamO a trApyupAsyatE |

vAhanAdiyutO muktau bhavEdEtadupAsakaH |

ityaitarEya saMhitAyAM |

I anna annAda prakaraNa bhagavatpara :

bhAShya- AtmaSabDAcca na bhUtamAtramatrOcyatE | na ca muKyArthaM

parityajya upacArArthO a MgIkartavyO virOdhAbhAvE |

sarva nAmavatvaM ca bhagavataH SrutyaivyOpapAditaM pUrvatra |

vapa nirOmakaraNAvakASapradAnabIjavardhanEShviti dhAtuH |

anna annadOpAsaneya phala parakIyarige tiLidilla :

bhAShya- tasmin paMcakE yO a nnamannAdaM ca vEda sO asmin svajAtiyUthE viSEShENAnnAda A jAyatE ha, `tasmin

vEda' asmin A jAyatE' iti pRuthak pRuthak punaH punaH

viSEShaNAt | upAsakasya svajAti sannidhAnAcca svajAtAviti

j~jAyatE |

bhAShya- kShIrAbdhiSayanaM viShNO rUpaM yat puruShAbhidhaM |

saMkarShaNaSca pradyumna stadAkArau nRuShu sthitau |

nArAyaNAniruddhau tu paSvAkArau paSusthitau |

iti sattatvE | guNavaiSEShyAbhAvEna vAhanAdiShu caraNa

mAtrAd `adhIva caraMti' ityAdAvivaSabdaH |

tAratamyAnusAri bhagavatsannidhAna :

upaniShat- tasya ya AtmAnamAvistarAM vEda | aSnutE hAvi-

rbhUya OShadhivanaspatayO, yacca kiMca prANabhRut | sa

AtmAnamAvistarAM vEda | OShadhivanaspatiShu hi rasO dRuSyatE |

cittaM prANabhRutsu tvEvAvistarAmAtmA | tEShu

hi rasO a pi dRuSyatE | na cittamitarEShu | puruShE tvEvAvistarA

mAtmA | sa hi praj~jAnEna saMpannatamaH | vij~jAtaM vadati,

vij~jAtaM paSyati, vEda SvastanaM | vEda lokAlOkau |

martyEnAmRutamIpsati | EvaM saMpannaH | athEtarEShAM

paSUnAM aSanApipAsE EvAbhivij~jAnaM | na vij~jAtaM vadaMti,

na vij~jAtaM paSyaMti, na viduH SvastanaM, na lOkAlOkau | ta

EtAvaMtO bhavaMti | yathApraj~jaM hi saMbhavAH ||2||

bhagavatsannidhAnadalli tAratamya :

bhAShya- AvirbhAvaM tAratamyAd yO vEda paramAtmanaH |

sa tasyaiva viSEShENa prItiyOgAd bhaviShyati |

sthAvaraM jaMgamaM caiva bhUyastvEnASnutE hariH |

avirbhUtastEShu sadA, samyak svAtmAnamEva ca |

tAratamyAt sannihitaM sarvabhUtEShu kESavaH |

vEttyEka Eva, viShNOryad viSEShAvESanaM sadA |

jaMgamEShu ca vRukShEShu naiva tAdRuk SilAdiShu |

tasmAd vRukShAdiShu rasaScittaM calanavatsu ca |

dRuSyatE na SilAdyEShu sannidhirna hi tAdRuSI |

sannihita bhagavadrUpagaLalli tAratamyavilla :

bhAShya- SilAdyEShu sthitO viShNurbhAradArDhyAdi kAraNaM |

naiva cittAdikasyAtO vRukShAdyA uttamAstataH |

viSEShO a yaM padArthAnAM, na tu viShNOH kathaMcana |

yatra viShNurguNAdhikyaM darSayEd vastu tad varaM |

guNapUrNO hi sarvatra svayaM viShNuH sanAtanaH |

vRukShEbhyO a pyadhikaM viShNurjaMgamEShu prakASitaH |

tEbhyO a pi puruShE viShNurguNAdhikya prakASakaH |

itydi ca |

bhAShya- ya `AtmAnaM' paramAtmAnaM `avistarAM' AvirbhAva

tAratamyEna vEda sa `tasya' viShNOrEva | sarvEShAM tadIya-

tvE a pi priyatvAt tadIyatvaviSEShaNaM | OShadhivanaspatayO

yacca kiMca prANabhRut tat sarvaM SilAdibhyO bhUyastvEna

tEShvAvirbhUtO a SnutE bhagavAn | sa Eva ca nArAyaNaH

samyak svAtmAnaM AvistArAM vEda | `ana cEShTAyAM' iti

dhAtOScEShTAvattvamEva prANabhRuttvaM paSvAdInAM |

j~jAnAnusArENa hyutpattayaH saMbhavAH ||

aiSvarya baMdAga bhagavaMtanannu mareyalAgadu :

upaniShat- sa ESha puruShaH samudraH sarvaM lOkamati yaddha

kiMcASnutE a tyEnaM manyatE | yadyaMtarikShalOkamaSnutE a -

tyEnaM manyatE | yadyamuM lOkamaSnuvIta, atyEvainaM

manyEta |

bhAShya- yO a smin puruShE paSvAdibhya AdhikyEna sannihitO bhaga

vAn ESha puruShaH samudraH samudriktO a nyEbhyaH | sa

jIvO yadyapi bhagavatprasAdAt sarvalOkAdhipO bhavati |

sarva lOkAnatItya yatkiMcidalaukikaM mOkShAKyamapyaSnutE |

tathApi taM `EnaM' AtmaSabdEna prastutaM viShNuM `atyEva

manyatE' adhikamEva manyatE svAtmanaH sarvasmAcca |

muktO a pi na tEna sAmyaM tadbhAvaM vA manyatE | `kRuShNO

muktairijyatE vItamOhaiH' `muktAnAM paramA gatiH'

`amRutasyaiSha sEtuH' ityAdi vAkyAcca |

iMdranige iMdrapadavi priyavalla :

bhAShya- pRuthivIlOkAdhipatyE a pi viShNOrAdhikyaM satpuruShO

manyata iti pratyakShasiddhatvAnna pRuthaguktaM | atiSabdAt `yaddha

kiMca' iti prathamOktO mOkSha iti siddhaM | aMtarikSha

prAptEralpatvAt, mOkShE svataH siddhatvAcca `atimanyatE' iti

siddhavacanamEva kRutaM | svargAdiprAptEradhikaiSvaryAt

`bhagavatsamO a haM, bhagavatsvarUpa iti vA maMtuM prApti-

rastIti `atyEvainaM manyEta' iti sAvadhAraNa vidhiH |

dEvategaLu innU saMpattu bEkeMdu bayasuvudilla :

bhAShya- na ca manyata iti kAmamAtraM | `manu avabhOdhanE' iti

dhAtOH na hyavabhodha Eva kAmaH | anyathA rAjyaM

jAnannapi rAjyakAma iti syAt | na ca `manyatE' `manyEta'

iti dvividhaH prayOgastasmin pakShE yujyatE | na ca sarva

lOkamatItyASnatO muktasya mukteranyatra kAmOvidyatE |

sarvalOkAdhikaM ca muktiM vinA nAnyat | tasmAnmuktai-

ramuktairapi bhagavAn sarvOttamatvEna ciMtya iti siddhaM |

SarIradalli paMcarUpI hariya sannidhAna :

upaniShat- sa ESha puruShaH paMcavidhaH | tasya yaduShNaM tajjyOtiH |

yAni KAni sa AkASaH | atha yallOhitaM SlEShmA rEtastA

ApaH | yacCarIraM sA pRuthivI | yaH prANaH sa vAyuH |

sa ESha vAyuH paMcavidhaH , prANO a pAnO vyAna udAnaH

samAnaH | tA EtA dEvatAH prANApAnayOrEva niviShTAH,

cakShuH SrOtraM manO vAgiti | prANasya hyanvapAyaM EtA

api yaMti |

bhAShya- puruShastha paMcabhUtEShu paMcarUpO hariH sthitaH |

pradyumnAdi svarUpENa jyOtirAdau pRuthak pRuthak |

sa Eva ca punarvAyau paMcadhAvasthitaH prabhuH |

prANAdirUpE vasati hyaniruddhAdi rUpavAn |

aniruddhaSca pradyumnastathA saMkarShaNaH prabhuH |

vAsudEvO nArAyaNaH paMcarUpa iti kramAt |

paMcarUpO a pi bhagavAn yasmAd vAyau viSEShataH |

sthitastEna ca KAdibhyO vAyurEva viSiShyatE |

ata Eva pRuthivyAdisvarUpA manaAdayaH |

dEvAH prANASritA nityaM gacCaMti prANamanvapi |

bhAShya- pRuthivImayaM manastatra SEShavIMdraSivEMdrakAH |

kAmAniruddhau dEvagururmanOdEvAH sacaMdrakAH |

SrOtramAkASarUpaM ca mitradharmajalAdhipAH | kubEraSca diSAM dEvAH SrOtradEvA iti SrutAH |

jyOtIrUpaM tathA cakShuScakShurdEvO raviH smRutaH |

kiMcittrEjOyutA vAkca viSEShENa tvabAtmikA |

upacIyatE tataH sA a dbhistadabhAvE ca SuShyati |

tRuShitasya hi vAgEva pUrvaM maMdA pravartatE |

vAgdEvatE tatO vahnirumA cApi prakIrtatE |

cakShuSTvamagnEH SrOtratvaM caMdrasyApi sahOcyatE |

svAhAyA api vAktvaMca parjanyasya manaHsthitiH |

dvitIyamEtadAsthAnaM SrutivAkyapramANataH |

SEShavIMdraSivAdInAM mana AdisvarUpiNAM |

ASrayO vAyurEvaikastasya nArAyaNaH svayaM |

yaj~jadalli paMcarUpi hariya sannidhAna :

upaniShat: sa ESha vAcaScittasyOttarOttarikramO yadyaj~jaH |

sa ESha yaj~jaH paMcavidhaH, agnihOtraM, darSapUrNamAsau,

cAturmAsyAni, paSuH, sOmaH | sa ESha yaj~jAnAM

saMpannatamO yat sOmaH | Etasmin hyEtAH paMcavidhA

adhigamyaMtE, yat prAk savanEbhyaH saikA vidhA trINi

savanAni, yad UrdhvaM sA paMcamI ||3||

bhAShya- tasmAd vAyuvaSAnAM hi vAkcittAdisvarUpiNAM |

dEvAnAM kramavRuttibhyO jAtE yaj~jE a pi kESavaH |

agnihOtrAdikE nityaM aniruddhAdirUpakaH |

paMcadhAvasthitaH sOmE paMcarUpO vyavasthitaH |

savanatrayAt pUrvakE ca savanatritayE parE |

aniruddhAdirUpENa kramENaiva vyavasthitaH |

tamEtaM paramaM viShNuM muktO a pyatyEva manyatE |

adhikaM hyEva tasmAt taM manyEtAnyO a pi sarvadA |

ityAdi ca | paMcarUpa bhagavaddhyAnArthamEva caitat paMca-

vidhatvaM sarvatrOktaM ||

stOma sAma citi CaMdassu SastragaLalli paMcarUpOpAsane :

upaniShat- yO ha vai yaj~jE yaj~jaM vEda, ahanyahardEvEShu

dEvaM adhyUdLaM sa saMprativit | ESha vai yaj~jE yaj~jO a -

hanyahardEvEShu dEvO a dhyUhLaH, yad EtanmahadukthaM |

tad Etad paMcavidhaM | trivRut paMcadaSaM saptadaSaM Eka-

viMSaM paMcaviMSaM iti stOmataH | gAyatraM rathaMtaraM

bRuhad bhadhraM rAjanaM iti sAmataH | gAyatrI uShNig

bRuhatI triShTub dvipadA iti CaMdastaH | SirO dakShiNaH pakSha

uttaraHpakShaH pucCaM AtmA ityAKyAnaM |

bhAShya- yaj~jEShu yaj~janAmAnaM yAjyatvAt puruShOttamaM |

adhirUDhaM, tathA a hassu cAharnAmAnamEva tu |

ahAryatvAddhi, dEvEShu dEvaM sarvOttamatvataH |

EvaM ca sarvanAmAnaM sarvEShu sthitamacyutaM |

stOmAdiShu ca yO vEda sa samyagviditi SrutaH |

yA ESha ukthanAmAsau sarvOtthApanakO hariH |

mahAMSca paripUrNatvAt sahasrabRuhatIsthitaH |

aharahnAM sa, yaj~jAnAM yaj~jO, dEvAdhikO a pi saH | aniruddhAdi rUpENa sa viShNuH paMcadhA sthitaH |

stOma sAma citi cCaMdaH SastrEShvapi pRuthak pRuthak |

EkaikamEva tad rUpam aniruddhAdi paMcakaM |

upaniShat- paMcakRutvaH prastauti, paMcakRutva udgAyati, paMca-

kRutvaH pratiharati, paMcakRutva upadravati, paMcakRutvO nidhana-

mupayaMti | tat stObhasahasraM bhavati | EvaM hyEtAH

paMcavidhA anuSasyaMtE, yat prAk tRucASItibhyaH saikA

vidhA, tisraH tRucASItayaH, yad UrdhvaM sA paMcamI |

bhAShya- prastAvAdiShvapi vibhuH paMcadhaiva vyavasthitaH |

prastAvAdIn paMcakRutvastasmAdEva prakurvatE |

paMcarUpaM tamEvaikaM stOtumEva pRuthak pRuthak |

tatra yE stObhaSabdASca saMsthitA bahukOTayaH |

pRuthak pRuthak tE a pi viShNOH prAdurbhAvAn pracakShatE |

bRuhatIsahasravu sahasranAmavyAKyAna :

upaniShat- tadEtat sahasraM tat sarvaM |

bhAShya- anaMta rUpO hi hariH, SabdO a pyESha hyanaMtadhA |

viShNOH sahasranAmnastu yat tad rUpasahasrakaM |

bRuhatIsahasraM Etacca tad vakti hi pRuthak pRutak |

sahasraSabdyO a pyamitaM yatO vaktyamitAnyataH |

nAmAni viShNOrucyaMtE sahasramiti cAKyayA |

anaMtanAmavacanE tvaSaktatvAt sahasrakaM |

nAmnAM pRuthagidaM prOktaM anaMtatanuvAcakaM |

viShNOranaMtarUpANAmuktya paMcaSatadvayE |

asIt sahasramityAKyA sahasraM muKyatO a mitaM

`brahma yAvat tAvatI vAg' iti vEdapramANataH |

sahaivAnaMtarUpaistu saraNEna sahasrakaM |

nAmnA saha sRutErEva rUpANAM vA sahasratA |

bRuhatIsahasraM caitasmAd rUpAnaMtAbhidhAyakaM |

pRuthak pRuthagghi nAmArthA Ruca EtAH prakIrtitAH |

sarvanAmAtmakaM tasmAd Ruk sahasramidaM harEH |

sarvarUpANyatO viShNOH saMstutAnyamunaiva hi ||

bRuhatIsahasravU sAmavU matsyAdinAmagaLa vyAKyAnarUpa :

upaniShat- tat sarvaM tAni daSa |

bhAShya- matsyakUrmakrODasiMha vaTubhArgavarAghavAH |

kRuShNa buddhau ca kalkIti rUpANAM daSakaM harEH |

paMcabhEdavibhinnEna hyRuk sahasrENa SasyatE |

rUpANAM paMcakaM pUrvaM aparaM paMcakaM harEH |

prastAvAdyairAnidhanaiH stUyatE sAmabhaktibhiH |

tAni rUpANyasya daSa sarvarUpAtmakAni ca |

daSa nAmAni cAsyaiva sarvarUpAbhidhAnyapi |

paMcakaM sAmabhaktInAM Ruk sahasraM ca tad dvayaM |

stAvakaM sarvarUpANAM ata Eva ramApatEH |

upaniShat- tAni daSa daSEti vai sarvaM |

bhAShya- daSEti sarvanAmaitat prathitaM muKyataH Srutau |

SaMrUpaM bhagavaMtaM yad dadyAd vyaktyA samastaSaH |

daSEtyamitanAmnAM tad AKyA rUpEShu SaMdadEH |

sarvanAmArthavacanAt paMcakadvitayasya ca |

abhUd daSEti vai nAma tasmAd Etad daSAKilaM |

daSanAmavyAKyAnavE sarvanAmavyAKyAna :

upaniShat- EtAvatI hi saMKyA | daSadaSatastacCataM | daSa SatAni

tat sahasraM | tat sarvaM |

bhAShya- daSaiva mUlasaMKyA ca tadvibhEdAH SatAdayaH |

Ruk sahasramidaM tasmAd anaMtaguNamacyutaM |

anaMtaSaktimamitgarUpanAmAnamEva ca |

vakti.....|

bRuhatIsahasra annadaMte prItikara :

upaniShat- tAni trINi cCaMdAMsi bhavaMti | trEdhA vihitaM vA

idamannaM aSanaM pAnaM KAdastadEtairApnOti ||4||

bhAShya- CaMdastrayaM cAtra tRucASItitrayAtmakaM |

aSanAditrikaM tacca bhUtvA viShNumupaiti aca |

sarvaSabdavAcyanAdudariMda sarvaguNapUrNa bhagavaMta :

bhAShya- sarvacCaMdObhidhaScaiva sarvadEvAbhidhastathA |

sarvamunyabhidhaScaiva sarvavastvabhidhO hariH |

anaMtapUrNaguNakastasmAj~jEyO ramApatiH |

muKyatO a syAM ca vidyAyAM yOgya EkaScaturmuKaH |

EkadESaparij~jAnE tvanyE yOgyAH SivAdayaH

trivRudAdi stOmanAma samanvaya :

bhAShya- trividhO hyaniruddhO a sau adhyAtmAdivibhEdataH |

atastrivRuditi prOktasthathA pamcadaSAtmakaH |

pradyumnaH paMcabhUtEShu hyadhyAtmAdi vibhEdataH |

liMgasaptadaSasthatvAt tAvAn saMkarShaNaH SrutaH |

saptadhAtuShu saMsthaH san adhyAtmAdi vibhEdataH |

EkaviMSO vAsudEvO manaAdicatuShTayE |

guNatrayE ca prakRutau adhyAtmAdi vibhEdataH |

mUlarUpENa ca saha paMcaviMSAtmakaH prabhuH |

nArAyaNastvaciMtyAtmA sa EkO a pi hyanaMtadhA |

gAyatrAdi sAmanAma samanvaya :

bhAShya- gAyakAnAM trANatO a sau gAyatramaniruddhakaH |

pradyumnO hi rathArUDhastEna cOktO rathaMtaraM |

bRuhadrUpO bRuhannAmA tathA saMkarShaNaH prabhuH

bhadraM tu vAsudEvO a sau bhadramOkShapradO yataH |

nArAyaNO rAjanaM syAd rAjayatyESha mOkShiNaH |

gAyatryAdi CaMdOnAma samanvaya :

bhAShya- gAyatrI tvaniruddhO a sau trikAlE gIyatE yataH |

uShNig uShNasvarUpatvAt pradyumnO a gnyAdi saMsthitaH |

strIrUpO bRuhatInAmA bRuhat saMkarShaNaH prabhuH |

vAsudEvastathA triShTup trivEdaiH stUyatE yataH |

nArAyaNastu strIrUpO dvidhaivAsau vyavasthitaH |

dvipadEti tatO nAma sarvacCaMdObhidhA imE |

vanitAtanavaH prOktAH ....... |

citiyalliyU sAmadalliyU paMcarUpOpAsane :

bhAShya- ....madhyaM nArAyaNaH prabhuH |

vAsudEvO a sya pucCaM ca vAmadakShau ca pakShakau |

saMkarShaNaSca pradyumnaH kramAdEvaM prakIrtitau |

aniruddhaH SiraScaiva tathaikO a pi hi paMcadhA |

prastAvanAmAniruddhO rakShan saMstUyatE yataH |

sRujan jagacca ramayA pradyumnastatra gIyatE |

udgIthanAmA tEnAsau jagadudgamanEna vA |

saMhArAt pratihArAKyastathA saMkarShaNaH prabhuH |

mOcayitvA samIpaM hi drAvayEd vAsudEvakaH |

tEnOpadravanAmA a sau nidhIyaMtE yatO a KilAH |

muktA nArAyaNE dEvE tEnAsau nidhanAbhidhaH |

ityAdi ca | stUyamAnatvAt stOmaH | samatvAt

sAmaH CaMdyatvAt CaMdaH |

bRuhatIsahasrada CaMdassu yAvudu ?

upaniShat- tadvA idaM bRuhatIsahasraM saMpannaM | taddhaitadekE

nAnAcCaMdasAM sahasraM pratijAnatE | kimanyat sat | anyad

brUyAmEti, triShTup sahasramEkE, jagatIsahasramEkE a

nuShTup sahasramEkE |

bhAShya- tadidamuktaprakArENaiva bRuhatIsahasraM saMpannaM bhavati |

tadEkE `nAnAcCaMdasAM sahasraM SaMsitavyamEva, bRuhatI-

sahasrasaMpAdanamavivakShitaM' iti pratijAnatE | kEcit

triShTup sahasramEva SaMsitavyamiti |

anuShTup CaMdassina mahime :

upaniShat- taduktamRuShiNA- `anuShTubhamanu carcUryamANaM

iMdraM nicikyuH kavayO maniShA' iti | vAci vai tadaiMdraM

prANaM nyacAyannityEtat taduktaM bhavati |

bhAShya- anuShTup sahasramEvEti vadaMtO a nuShTup praSaMsAtmikAM

RucaM darSayaMti | bhIbhatsUnAM jagad bhartumIcCUnAM |

apAM sayujaM sahaiva caraMtaM cAhurviShNuM haMsa-

svarUpiNaM | anuShTubhaM carcUryamANaM punaHpuna-

rvadaMtaM paramESvaraM dadRuSuSca |

nRusiMhAnuShTup maMtrOpAsane :

bhAShya- mEghasaMsthaM haMsarUpaM taM viShNuM paramESvaraM |

viriMcaSivapUrvEbhyO nRusiMhAnuShTubhaM parAM |

uccArayaMtamarthAMSca vyAcakShANaM samaMtataH |

dadRuSurmunayO divyA AcAryaM brahmaSarvayOH |

EvaM vAyuM ca dadRuSustatra haMsasvarUpiNaM |

SivAdibhyO vyAharaMtaM tAmEvAnuShTubhaM parAM |

ityAdi ca | vAgAKyAyAmanuShTubhyuccAryamANAyAM

hi munayO viShNuM dadRuSuH | atO brahmAdayO a pi

viShNOH sakASAd anuShTubarthaM sadA SRuNvaMtIti j~jAyatE |

atO a nuShTubEva cCaMdasAM varEti cOktaM bhavati |

anuShTup sahasra paThanada phala :

upaniShat- sa hESvarO yaSasvI kalyANakIrtirbhavitOrISvarO

ha tu purA a a yuShaH praitOriti ha smAha |

bhAShya- anuShTubhAM sahasraM tu yaH SaMsItAta Eva tu |

bhavituM cESvaraH sa syAd bhAvO muktirna cAnyathA |

yaSasvI sa prasiddhaH syAcCubhakIrtiSca sarvadA |

svacCaMdamRutyutA ca syAt tasyEtyAhaitarEyakaH |

bRuhatI CaMdassina mahime :

upaniShat- akRutsnO hyESha AtmA yad vAg | abhi hi

prANEna manasEsyamAnO vAcA nAnubhavati | bRuhatI-

mabhisaMpAdayEt | ESha vai kRutsna AtmA yad bRuhatI |

bhAShya- mahaitarEyO bhagavAMstannEtyAha ramApatiH |

nAnAcCaMdaHpraSaMsAdi pramANarahitatvataH |

parihArAya cApUrNaM aitarEyamunE SruNu |

tvaM tu maMtramudAhRutya yasmAdEtadavOcathAH |

tasmAd vakShyAmyuttaraM tE priyaH SiShyO a si mE yataH |

umaiva vAgiti prOktA sA a nuShTubabhimAninI |

akRutsnA sA tatO naiva brahmEtyuktA kathaMcana |

vAgiMdriyAbhimAninyAM na hi brahmavacaH kvacit |

vAyunA prANarUpENa manOrUpaSivEna ca |

abhyasyamAnO a nubhavEt pumAn vAcA tu na kvacit |

abhimAnI bRuhatyAstu vAyurEva yataH prabhuH |

tasmAdEShA cCaMdasAM hi variShThA bRuhatI smRutA |

pUrNO hi vAyurdEvAnAM tasmAd brahmEti

cOcyatE |

mAhAtmyAdhikyataScaiva bRuhatItyEva nAma tat ||

CaMdassugaLallella bRuhatI SrEShTha :

upaniShat- sO a yamAtmA sarvataH SarIraiH parivRutaH |

tadyathA a yamAtmA sarvataH SarIraiH parivRuta EvamEva bRuhatI

sarvataSCaMdObhiH parivRutA | madhyaM hyEShAmaMgAnAmAtmA |

madhyaM CaMdasAM bRuhatI | sa hESvarO yaSasvI kalyANa-

kIrtirbhavitOrISvarO ha tu purA a a yuShaH praitOriti ha

smAha | kRutsnOhyESha AtmA yad bRuhatI | tasmAd bRuhatI

mEvAbhisaMpAdayEt ||5||

bhAShya- aMgEbhya Eva saMbhUtAnyanyacCaMdAMsi cAbjajAt |

madhyAttu bRuhatI jAtA tasmAt sA madhyamucyatE |

paThyatE tEna madhyE sA CaMdasAM pravarA satI |

CaMdAMsyanyAnyaMgavat syurmadhyavad bRuhatI parA |

sapta cCaMdAMsi caivaM hi pratimA vaiShNavI matA |

CaMdassugaLalli gAyatriyasthAna :

bhAShya- gAyatrIdEvatAtvaM ca lakShmyA yatrAbhidhIyatE |

bRuhatIdEvatA tatra bhagavAn puruShOttamaH |

AdhikyaM CaMdasAM yatra gAyatryAstu vivakShitaM |

tatra tatputrakO vAyurbRuhatIdEvatA matA |

RucAmAdhikyayOgArthaM nAMgIkartavyamatra tat |

pradhAnatvAd bRuhatyAstu jagatyAdyaM na yujyatE|

bRuhatIsahasra paThanada phala :

bhAShya- saMpAdanAd bRuhatyAstu muktO bhavitumISvaraH |

syAt prasiddhaH sukIrtiSca cCaMdOmRutyurguNAdhikaH |

iti prAha svayaM viShNurmahidAsAbhidhaH prabhuH |

ityAdi ca |

bhAShya- `itO a nyat sat kimityAhurnAcCaMdastvavAdinaH |

anyat sad brUyAmEtyAhustriShTub vAdina Eva tE ||

`aiMdraM prANaM' paramESvarasahitaM vAyuM | prANEna

manasAca `abhi isyamAnaH' abhyasyamAnaH | `tRutIyO a tiSayE'

iti sUtrAd akArasya ikAraH |`mathanAnmithilO jAtaH

sahanAt siMha ucyatE | hatvI dasyUn' ityAdivacca |

abhyasyamAnO a bhitaH kShipyamANO viShayEShu bahuSaH |

`kRutsna AtmA' kRutsna pratimA viShNOH |

`EkApi pratimA viShNOrbRuhatI cCaMdasAM varA |

anyacCaMdObhidhA yat syAt pratimA madhyamaiva tat |'

iti ca | EvaM brahmAdhibhiH SrUyamANAnuShTubapi bRuhatyA

aMgamiti bRuhatyA EvAdhikyamuktaM bhavati ||

bRuhatiyu gAtradalliyU mahimeyalliyU bRuhatiyE :

upaniShat- tadvA idaM bRuhatIsahasraM saMpannaM | tasya vA Etasya

bRuhatIsahasrasya saMpannasyaikAdaSAnuShTubhAM SatAni bhavaMti,

paMcaviMSatiScAnuShTubhaH | attaM vai bhUyasA kanIyaH |

bhAShya- bRuhatIsaMpAdanE anuShTup SaMsanamAtrAt paMca-

viMSOttaraSatAnuShTubAdhikyaM ca bhavati | ata adhikyAd

bRuhatIsaMpAdanamEva varaM | tasyAtraivAMtarbhAvAt |

jagatyAdhikaM tvadhikatvE a pi bRuhatIvanmAhAtmyAbhAvAdEvO-

pEkShyatE |

bRuhatiye RuShi saMmata :

upaniShat- taduktamRuShiNA- `vAcamaShTApadImahaM' iti, aShTau

hi caturakSharANi bhavaMti | `navasraktiM' iti, bRuhatI saMpadya-

mAnA navasrakti | `RutaspRuSaM' iti, satyaM vai vAg RucA

spRuShTA | `iMdrAt pari tanvaM mamE' iti, tad yadEvai-

tad bRuhatIsahasraM anuShTup saMpannaM bhavati | tasmAt

tadaiMdrAt prANAd bRuhatyai vAcamanuShTubhaM tanvaM

sannirmimItE |

bRuhatI sahasra viShNuvige pratime :

bhAShya- `vAcamaShTApadImahaM' ityanuShTubhO bRuhatIsaMpAdana

vacanAcca | aShTacaturakSharANyanuShTup | tasyA Eva bRuhatI-

saMpAdanE navasraktayO bhavaMti | `RucA vAg' Rug rUpENa

vAg `RutaM spRuShTA' satyarUpaM viShNuM spRuShTA bhavati |

iMdrasya paramESvarasya viShNOH saMbaMdhI, nitarAM priyatvAd,

yaH prANadEvatA vAyuH tasya pratimArUpamidaM bRuhatI

sahasraM | sa ca vAyurviShNOrmuKyapratimA | tasmAd

viShNOrEva pratimA bRuhatIsahasraM |

prANaniMda umeya utpatti eMba anusaMdAna :

bhAShya- tasmAt tasyEva bRuhatIsahasratvEna saMpannasya paMca-

viMSOttaraikAdaSaSatAnuShTuptvEna saMpAdanE bRuhatIdaiva-

tAt prANarUpAd vAyOranuShTubdEvatAyA vAg

rUpAyA umAyA utpattiH saMsmRutA bhavatyEvaM jAnataH |

tataScOmAyA api bhagavatpratimAtvAd viShNupratimA

sthApaka Eva bhavati, Etat sarvaM samyag dhyAyan |

viShNuviniMdalE avana pratime siddhavAguttade :

bhAShya- viShNurEva bRuhatyAH prANasyAdhiShThAtRudEvatA, pratimA-

dhiShThitadEvatAvat | tasmAd bRuhatyAH sakASAd anuShTup

saMpAdanE tasyaiva viShNOH pratimAMtaraM tasmAdEva nirmitaM

bhavati | ata Eva `iMdrAt' pari tanvaM mamE ityuktaM | bRuhatI

sthaviShNOrbalAdEva hi tat saMpadyatE | sa hi tasyAH ShaT-

triMSadakSharAditvamapi niyamayati | tatprasAdAt vAyuSca |

vAyurEva yad bhaganniyatO niyamayati tasmAd

`iMdrAt pari' ityasya `aiMdrAt prANAd' iti vyAKyA

kRutA |

bRuhatIsahasra akArada vyAKyAna :

upaniShat- sa vA ESha vAcaH paramO vikArO yadEtanmahadukthaM |

bhAShya- `sa vA ESha vAcaH paramO vikAraH' akArAKyavAgvikA-

rEShu uttamO bRuhatIsahasrAKyaH |

akAraH prathamaM nAma viShNOH sarvaguNAn bruvan |

sarvadOShaviruddhatvAd guNAnAM, anyatAmapi |

viShNOrvadati jIvEbhyO jaDEbhyaScaiva sarvadA |

abhAvaM caiva dOShANAM sarvEShAM kESavE vadEt |

samyag vaktRutvatastasmAd akArO muKyanAma hi |

tadarthAn EkadESEna SabdAH sarvEpi cOcirE |

vyAKyAvYAKyEya rUpatvaM vikAratvamihOditaM |

vikAratvaM ca nAnyat syAnnityA vEdA yatO a KilAH |

vAcakEShu tathA viShNOH sahasrabRuhatImayaM |

ukthaM uttamamuddiShTaM vyAKyA a kArasya sA parA |

anyE a pi SabdAH sarvE a pi hyakArArthAbhidhAyinaH |

EShAM paramaM ukthaM tat .......|

bRuhatIsahasrada CaMdassugaLu harivAyugaLa pratimegaLu :

bhAShya- yAvat sahasraM bRuhatI tAvacCaMsEdanuShTubhAM

CaMdasAM vA tadanyEShAM bRuhatItvaM smarEt tataH |

bhavEdEvaM jAnatastu kRutA ca pratimA bhavEt |

tathA vAyOrapi kRutA vAyurhi pratimA harEH |

tasmAd vAyukRutaM sarvaM kriyatE viShNunaiva hi |

bRuhatIsahasraM saMpannaM EkAdaSaSataM punaH |

anuShTabhAM smarEt paMcaviMSOttaramudAradhIH |

tEna vAyOrumOtpattiH samyag j~jAnAt smRutA bhavEt

tatO dvitIyapratimA viShNOrEva kRutA bhavEt |

viShNunAnupraviShTau yad umA vAyuSca tadvaSau |

ityAdi ca |

bhAShya- sraktayO vibhAgAH | `sraktiraMSO vibhAgaSca vidalaM cEti

kathyatE' iti SabdanirNayE |

bRuhatIsahasra akArada vyAKYAna :

upaniShat- sa vA ESha vAcaH paramO vikArO yadEtanmadukthaM |

bhAShya- ` sa vA ESha vAcaH paramO vikAraH' akArAKyavAgvikA-

rEShu uttamO bRuhatIsahasrAKyaH|

akAraH prathamaM nAma viShNOH sarvaguNAn bruvan |

sarvadOShaviruddhatvAd guNAnAM, anyatAmapi |

viShNOrvadati jIvEbhyO jaDEbhyaScaiva sarvadA |

abhAvaM caiva dOShANAM sarvEShAM kESavE vadEt |

samyag vaktRutvatastasmAd akArO muKyanAma hi |

tadarthAn EkadESEna SabdAH sarvEpi cOcirE |

vYAKyAvAKyEya rUpatvaM vikAratvamihOditaM |

vikAratvaM ca nAnyat syAnnityA vEdA yatO a KilAH |

vAcakEShu tathA viShNOH sahasrabRuhatImayaM |

ukthaM uttamamuddiShTaM vyAKyA a kArasya sA parA |

anyE a pi SabdAH sarvEpi hyakArArthAbhidhAyinaH |

EShAM paramaM ukthaM tat ........|

vA~gmayavellavU aiduvidha :

upaniShat- tadEtat paMcavidhaM | mitaM amitaM svaraH satyAnRutE

iti | Rug gAthA kuMbyA tanmitaM | yajurnigadO vRuthA

vAk tadamitaM | sAma, athO yaH kaSca gEShNaH sa svaraH |

Omiti satyaM | nEtyanRutaM | tadEtat puShpaM phalaM vAcO

yat satyaM | sa hESvarO yaSasvI kalyANakItirbhavitOH

puShpaM hi phalaM vAcaH satyaM vadati |

athaitanmUlaM vAcO yadanRutaM | tadyathA vRukSha

AvirmUlaH SuShyati, sa udvartatE, EvamEvAnRutaM vada-

nnAvirmUlamAtmAnaM karOti, sa SuShyati, sa udvartatE |

tasmAdanRutaM na vadEt | dayEta tvEnEna |

parAg vA Etad riktamakSharaM yadEtad Omiti | tad

yat kiMca OmityAha atraivAsmai tad ricyatE sa yat

sarvaM OM kuryAd ricyAdAtmAnaM | sa kAmEbhyO nAlaM

syAt | athaitat pUrNaM abhAtmaM yannEti |

sa yat sarvaM nEti brUyAt pApikA a sya kIrti-

rjAyEta | sainaM tatraiva hanyAt | tasmAt kAla Eva

dadyAt, kAlE na dadyAt | tat satyAnRutE mithunIkarOti |

tayOrmithunAt prajAyatE |

bhUyAn bhavati, yO vai tAM vAcaM vEda yasyA

ESha vikAraH sa saMprativit | akArO vai sarvA vAk |

saiShA sparSOShmabhirvyajyamAnA bahvI nAnArUpA bhavati |

tasyai yad upAMSu, sa prANaH | atha yad

uccaiH, tacCarIraM | tasmAt tat tira iva | tira iva

hyaSarIraM | aSarIrO hi prANaH | atha yad uccaiH

tacCarIraM, tasmAt tad AviH | Avirhi SarIraM ||6||

akAravu samasta vA~gmayakke mUla :

bhAShya- .......tadEtat paMcadhA sthitaM |

vyAKyAnamEvAkArasya sahaivOkthEna sarvaSaH |

mitAmitE svaraH satyamanRutaM cEti paMcadhA |

tasmAdakAra EvAyaM sarvavAgAtmakaH SrutaH |

tasyaiva vyaktirUpO a yaM sarvavEdAdivistaraH |

tasmAt sarvaguNAn viShNOrakArO vakti yat prabhOH |

tadvyaktayO a pi SabdA yE sarvE viShNuguNabruvAH |

maMtravannu gaTTiyAgi hELuvudu praSastavalla :

bhAShya- akArasya tathopAMSOrabhimAnI tu mArutaH |

dEhEMdriyAMtaHkaraNanAmnO a sya dvividasya ca |

sthUlasUkShmaSarIrasya sarvEShAmabhimAninI |

bhAratyuccOditasyApi hyakArasyAbhimAninI |

tasmAduccAdupAMSurhi japAdiShu phalAdhikaH |

vAyuH patirhi bhAratyA upAMSOrdEvatA .....|

OMkAra akArada vyAKyAna :

bhAShya- ......tataH | akArasya vikArO a yamOMkAra iti kathyatE |

adhikOccatvamAnaM hi tasyArthaH samudIritaH |

akArENaiva tat sarvaM uktamAdhikya vaktRutaH |

adhikOccasvarUpO a sau mAtA cAdhika Eva hi |

nArAyaNaSabda akArada vyAKyAna :

bhAShya- EkArthatvAt akArO a sau nakAratvamupAgataH |

dIrghIbhUtaH punastEnaivAkArENa saha sthitaH |

abhAvavAcyakArasya hyarthO rEphaH kShayaM vadan |

sO a pyakArENa sahitO dIrghatvaM samupAgataH |

abhAvavAcyakAraH sa aikArthyAd gatyabhAvayOH |

yakAratvaM gatastasmAnnO rEphasyOttaratvataH |

NatvaM gatO hyakArO a sau nO viruddhArthavAcakaH |

anyatvAt sarvajIvEbyO jaDEbhyaSca sadaiva hi |

sarvadOShOjJitatvAcca sarvatO a pyadhikatvataH |

nirAsanAcca dOShANAM svabhaktEbhyaH samaMtataH |

sarvadOShaviruddhOruguNapUrNasvarUpataH |

nArAyaNa iti prOktO hyakArArthOyamEva hi |

tasmAdakArabIjEyaM viShNOrnArAyaNAbhidhA |

praNavaSca ...............|

akAravAcya hariyobbane :

bhAShya- .......... tatO a kAraH pradhAnaM nAma cakriNaH |

akAranAmA nAnyO a sti tamRutE puruShOttamaM |

brahmarudrAdinAmAni brahmAdiShvapyamuKyataH |

vartaMtE na tva kArO a yaM vartatE kESavaM vinA |

nArAyaNAdi nAmAni nRuNAM nAmakriyAsvapi |

vihitAnyakArO naivAyaM vihitastamRutE prabhuM |

vAyubrahmApi cAkAradEvatE na tu nAminau |

yathA vEdAbhidhEyO a nyO vEdAKyA dEvatA parA |

EvaM nAmAbhimAnI tu vAyurvAcyO janArdanaH |

tasmAd a iti nAmaitad viShNOH kEvalamEva hi |

bRuhatIsahasra harige atyaMta prItikara :

bhAShya- viSEShatO a sya vyAKyAnaM bRuhatInAM sahasrakaM |

tasmAt prItO bhavEd viShNuH SaMsanAdasya sarvadA |

taasmAd yaj~jE a pi vA SaMsEd ayaj~jE a pirahaH pumAn |

dhyAtvA nArAyaNaM dEvaM viShNOrannaM hi tat paraM |

ityAdi brahmasArE |

vA~gmayada aidu bagegaLu yAvuvu?

bhAShya- paramavikArENa saha vikAramAtrasyApi prastutatvAt

tadEtad paMcavidhamiti parAmarSaH |

svarANAM niyamO yatra hyRucOnAmaiva tAH smRutAH |

anyA mitAkSharA yAstu tA gAthAH paarikIrtitAH |

KaMDavAkyAni kuMbyAH syurasamAni parasparaM |

yaj~jAMgaM yajuruddiShTaM nigadaM vAkyamAtrakaM |

ityAdi SabdanirNayE |

akArada arthaprapaMca viSAla; nakAra prayOgada pariNAma gaMbhIra :

bhAShya- akArArthatvAt nakArasya, kiMcinmUlamiva | tasmAnmUla-

tvAd, akArArthO a pi j~jEya Eva | nAyOgyAnAM

samyag vAcyaM iti svalpa Eva darSitO a smAbhiH |

vAca udvartanASaktEH svayamEvOdvartatE | yaddi

dEvatAsu karOti tad AtmanyApatati | tasmAd dravyadAnaM

j~jAnadAnaM vA kAlE pAtrAdyanusArENaiva kutyAt |

vA~gmaya prapaMcadalli satya-anRuta :

bhAShya- akArasya OMkAratA tu akArAlOpEnaiva jAtEti satya-

mOMkAraH | akArasyAdau sthitatvEna ca yathArtharUpatvAt |

ukArAdi vikArasahitatvAt puShpaphalAtmakaSca | akArasyArtha-

rUpaH sannEva ca bhagavAn | tamEva ca OMkArO vakti |

ataSca satyamOMkAraH | yamarthamakArO vakti tamEva

vaktIti |

nakArasya caikArthatvAnmUlabhUtaSca | tasmAd akArasyaiva

sthitirUpatvAt ayathAsthitErasatyarUpaH | tathApyakArasya

nakArasya caikArthatvAnmUlabhUtaSca | tasmAd akArasyaiva

Etad vRuthAvAgAdikamapi vyAKyAnaM | tasmAd vijAnataH

sarvamapi bhagavannAmaiva ||

muKyavAgi SrIhariyE iMdra :

upaniShat- tadvA idaM bRuhatIsahasraM saMpannaM tadyaSaH | sa

iMdraH sa bhUtAnAmadhipatiH | sa ya EvamEtamiMdraM

bhUtAnAmadhipatiM vEda visrasA haivAsmAllOkAt praitIti

ha smAha mahidAsa aitarEyaH |

bhAShya- vidyAMtarOpadESArthaM `tadvA idaM bRuhatIsahasraM' iti

punaH punaH parAmarSaH |

tadidaM bRuhatIsahasraM `tadyaSaH' tasya nArAyaNasya yaSaH |

yasya nArAyasyaitadyaSaH `sa' bhagavAnEva iMdranAmA | sa

hi prathamata iMdrO babhUva svEcCayA yaj~janAmA |

tasmAt tamEva vEdA iMdraSabdena vadaMti muKyataH | `idi

paramaiSvaryE' iti dhAtOSca | tasyaiva hi paramaiSvaryaM |

anyEShAM tu dvAdaSAnAM tEna dattamEvEMdratvaM, na tu

muKyataH |

vEdagaLalli viShNuve iMdra :

bhAShya- athO vA viShNvAvEva iMdraSabdaM prayuMktE SrutiH-

`matsi sOma varuNaM matsi mitraM

matsIMdramiMdO pavamAna viShNuM |'

iti | na ca `iMdraM viShNuM ca' iti pRuthaganvayaH kriyatE |

tadA varuNAdiShu pRuthak pruthak `matsi' SabdadarSanAd |

atrApi pruthak pruthak matsiSabdO dRuSyEta | na hi sarvEShAM |

pRutha~gmatsiSabdadarSanE EkasyaivAnyathAtvaM yujyatE | na

cAtra dvitvagamakaM cakArAdikaM vidyatE | tasmAt `prAtarbhagaM

pUShaNaM brahmaNaspatiM' ityAdyapi Ekasyaiva viShNO-

viSEShaNaM |

vEdadalli viShNu iMdraru bEreyalla :

bhAShya- yatra caivaMbhUtEShvEkatvE virOdhO dRuSyatE tatra tEnaiva

virOdhEna dvitvaM bhavati | anyathaikatvamEva | `yO dEvAnAM

nAmadhA Eka Eva' iti cOktaM | bahudrUpatvAd bahu

vacanaM ca viShNvAvEva yujyatE | tasmAnmuKyatO viShNAvEva

iMdrAdi SabdAH | anyEShAmupacArataH | `matsi mahAmiMdra

miMdO madAya' iti anyEMdrasya pruthuguktESca `matsIMdra

miMdO pavamAna viShNuM' iti pUrvOkta iMdrO viShNu-

rEvEti siddhaM |

mahEMdranalli mahatvavilla :

bhAShya- mahatvaM ca tasyAditiputratvE agrajatvamAtraM | na tu

sAmarthyataH | `maha pUjAyAM' iti dhAtOH pUjyO

hyagrajO bhavati |

a yO vivAya sacathAya daivya

iMdrAya viShNuH sukRutE sukRuttaraH |

vEdhA ajinvat triShadhastha aryaM

Rutasya bhAgE yajamAnamAbhajat ||

iti iMdrasya paramaM daivaM janakO yaj~jabhAgAdiyuk

padadAtA viShNurEva hi SrUyatE | iMdraSca yajamAnaH |

tasmAt tatprasAdAd avatArAgrajatvamEva tasya mahatvaM |

iMdra vAyuvigiMta kaDime :

bhAShya- anyEMdrO hi `ahaM prathamaH pibEyaM, ahaM prathamaH

pibEyaM' iti vAyunA vivadamAna ajau parAjitO

vAyuM prasAdayitvA caturthE vAyunA saha grahamApa

viShNustu `kratuM sacaMta mArutasya vEdhasaH' iti vAyOrapi

vidhAtA SrUyatE | Du dhA~ji dhAraNapOShaNayOH' iti

dhAtOH viSEShENa dhAraNapOShaNakartA hi vEdhA | tasmAd

bhagavata Evaitat yaSO bRuhadukthAdikaM |

iMdranu mahEMdranenisalu kAraNa :

bhAShya- Ruk sahasrAtmakaM viShNOryaSa iMdrAbhidhasya hi |

iMdrO hi prathamO viShNuryaj~janAmA jagatpatiH |

tatprAsAdAd athEMdratvaM dvAdaSAnyE prapEdirE |

puraMdarastvEka Eva vAsudEvaprasAdataH |

dvivAramiMdratAmApa tasmAd dvAdaSa tE paarE |

agrajatvAt adityAM tu mahEMdrO nAma cAbhavat |

mahAvrataM karma kRutvA caiva nAmnA mahEMdrakaH |

mahatvaM muKyatO viShNOrna hyanyasya kadAcana |

EvaM yO vEda taM viShNuM visrastO baMdatO a KilAt |

asmAllOkAddharErlOkamEti nAstyatra saMSayaH |

ityAha bhagavAn viShNurmahidAsa svarUpakaH |

paramAtmana ratikrIDe yAvabageyadu :

upaniShat- prEtyEMdrO bhUtvEShu lOkEShu rAjati | tadAhuH-

`yadanEna rUpENAmuM lOkamabhisaMbhavatI, atha kEna

rUpENEmaM lOkamAbhavatI|'

bhAShya- SvEtadvIpAkAn prApya sa iMdrAKyO hariH svayaM |

mahidAsAbhidhO bhUtvA lOkEShvEShu virAjati |

tatra pRucCaMti kEcittu yadyESha bhagavAn hariH |

mahidAsAdirUpENa bhUmiShThO ramatE prabhuH |

tadA yadA striyA viShNU ramatE nityasatsuKaH |

kayA striyA ratiM kuryAnna hyanyaratiracyutaH |

strIrUpE tat svayaM svasmin ramatE a sAvitIdRuSaM |

vAcyaM, tatra ca bhUmiShTharUpENa ti divi sthitaM |

strIrUpaM kimasau gacCEd ? atha yadYEvamatra ca |

strIrUpaM pRuthivIsaMsthaM kEna rUpENa saMvrajEt?

na hyanyagamyO bhagavAn strIrUpO a pi janArdanaH |

paramAtmanu svaramaNa :

upaniShat- tadyadEtat striyAM lOhitaM bhavati, agnEstadrUpaM |

tasmAt tasmAnna bIbhatsEna | atha yadEtat puruShE rEtO

bhavati, Adityasya tad rUpaM | tasmAt tasmAnna bIbhatsEta |

sO a yamAtmA imamAtmAnaM amuShmA AtmanE saMpra-

yacCati | tAvanyOnaM abhisaMbhavataH | anEnA ha

rUpENAmuM lOkamabhisaMbhavati, amunA rUpENa imaM

lOkamAbhavati |

SukraSONitagaLige asahyapaDuvudu salladu :

bhAShya- iti pRuShTaH sva SiShyaiH sa mahidAsO a vadad hariH |

strIShu yallOhitaM lOkE tatrAgnisthO janArdanaH |

strIrUpaH sO a gninAmaiva jvalajjvAlA samaprabhaH |

tasmAd viShNOH sannidhAnAd bhartA bhAryASarIragAt |

na bIbhatsEtaiva raktAt tathA puMrEtasi sthitaH |

AdityE saMsthitO viShNurAdErAdityanAmakaH |

tasmAnna rEtasO bhAryA bIbhatsEta patisthitAt |

puMrUpO bhagavAn viShNU rEtasisthO dyumatprabhaH |

paramAtmana strIpuruSha rUpagaLu :

bhAShya- tasmAd yad bhUmigaM viShNOH strIrUpaM tat svayaM

hariH |

prAdurbhAvagatO dadyAd divisthitapumAtmanaH |

sUryagasya tathA puMsO rEtasisthasya cAtmanaH |

dEvIShu yallOhitagaM strIrUpaM paramAtmanaH |

tat sa sUryagatO viShNuH puMrEtaHsthasya cAtmanaH |

dadyAd bhUmigatasyaiva, rUpadvayamidaM tataH |

parasparaM saMbhavati viShNOrnityasuKAtmakaM |

prAdurbhAvasthitaM rUpaM yacca bhUmau pumAtmakaM |

viShNOstadapi dEvIShu sthitastrIrUpakA tmanA |

EvamanyOnyatO viShNU rataH svasminna cAnyataH |

hariyu ramAramaNa hEge?

bhAShya- ramayA ramamANO a pi tat sthEnaiva striyA a a tmanA | ramatE, nAnyataH kvApi ratirviShNOH suKAtmanaH |

ramayA ramaNaM tasmAd ramAyA ratipAtratA |

naivAsyyA ratidAtRutvaM viShNOrna hyanyatO ratiH | ityAdi ca |

prEtya eMdare sAyuvudalla :

bhAShya- sa mahidAsa Eva iMdranAmA prApyEmaM lOkaM atra

bhUtvA prAdurbhUya manuShyadRuShTigOcaratAM prApya

EShu lOkEShu rAjati | nAtra `prEtrya' SabdO maraNa-

vAcI | kiMtu `prEtAM yaj~jasya SaMbhuvA' ityAdivat

prAptivAcyEva | nahi mRutaH punarEShu lOkEShvEva rAjati |

naca yaSOmAtrarAjanEna svasya rAjanaM bhavati | bhinnapadA-

rthatvAt | `yadvA Eti ca praiti ca' ityAdau prAptya

rthE a pi vEdEShu prasiddhatvAcca | `lakShmaNaH prEtya sugrIvaM

babhAShE rAmacOditaM' iti skAMdE |

yat SabdadiMda mattu kiMSabdadiMda eraDu praSnegaLu :

bhAShya- `yadanEna rUpENAmuM lOkamabhisaMbhavati' anEna mahidAsAdirUpENAmuM lOkaM diviShThaM svarUpaM |

lOkyatE iti svarUpavAcI lOkaSabdaH | `AtmAnamEva

lOkamupAsIta' itivat | `yat' SabdaH kiMSabdArthE |

anEna rUpENa tadrUpamabhisaMbhavati kiM ? ubhayOrapi

parihAradarSanAd asyApi praSnatvamavagamyatE `yataScO-

dEti sUryaH' ityAdivat | raMgastu praSnaviShayasya

duravagamatvaM prakASayati | `durgamE praSnaviShayE

praSnO raMgayutO bhavEt' iti SabdanirNayE |

bhUmi svargagaLige saMbaMdha hEge ?

bhAShya- `kEna rUpENEmaM lOkamAbhavati' kEna svarUpENa

bhUmiShThEna Atmana Eva strIrUpENa viShNuH saMbadhyatE ?

`sO a yaM' mahidAsAdiprAdurbhAvasvarUpa `imaM'

bhUmiShThastrIrUpaM, lOhitagataM ca svakIyamEva rUpaM

`amuShmai' diviShThAya svapuruSharUpAya prayacCati

dEvarEtaHsthitAya ca | dEvIlOhitasthitaM AtmanaH strI-

rUpaM mahidAsAdirUpEbhyO mAnuSharEtaHsthitarUpE-

bhyaSca diviShThaiSca viShNvAdisvarUpaiH prayacCati ca |

Sukra SONitagaLu paramAtmana pratimegaLu :

bhAShya- tAni bhUmiShThatvEna diviShThatvEna ca dvividhatvAt tau ityu-

cyaMtE | `agnEH tad rUpaM' agninAmnO viShNOH

pratimA | tatsannidhAnAt | EvaM AdityanAmnO viShNOH |

na hyagnyAdisvarUpamEva lOhitAdi | na ca laukikastrI

puruShasaMbaMdhamAtramatrOcyatE | aprastutatvAt tasya |

bhagavAnEva hyatra prastutaH |

laukika strIpuruShara saMbaMdha prastutavalla :

bhAShya- `asAvAtmA' ityAtmaSabdAcca bhagavAnEvEti j~jAyatE |

AtmaSabdaH parE viShNau nAnyatra kvacidiShyatE |

guNapUrtyabhidhAyI sa, nAnyatra guNapUrNatA |

amuKyatmAna EvAtO brahmAdyAH sarva Eva hi |

ityAdi ca brahmAMDE | `yadakSharaM paMcavidhaM samEti'

`satyasya satyamanu yatra yujyatE' ityAdinOktArtha-

viShayOdAhRutaiH SlOkairapi bhagavata Eva svarUpANAM

parasparayOgasyOktatvAt | `gAyatryuShNig bRuhatI'

ityAdinA bhagavata Eva paMcavidhasya strIrUpasya, mahidAsAdi

paMcapuMrUpANAM ca prastutatvAcca ||

bhagavaMtana strIpuruSharUpagaLa saMbaMda :

upaniShat- tatraitE SlOkAH:-

yadakSharaM paMcavidhaM samEti

yujO yuktA abhi yat saMvahaMti |

satyasya satyamaya yatra yujyatE

tatra dEvAH sarva EkaM bhavaMti ||