Madhwavijaya-6-Eng

ShaShThaH sargaH

aitarEyamatha kiMcana sUktaM sUcayan sadasi tatra gariShThaH |

shrOtumicCati sabhA bhagavadbhyaH sUkta-bhAvamiti tAvaduvAca ||6.1||

varNa-sauShThava-gariShThamatUrNaM tulya-mAtramati-mAtra-su-lakShma |

vyUDa hRujjalada ghOShamamuShyO ccAraNaM vi-dadhadabhyadhitArtham ||6.2||

lakShaNAnvita-tayA vacanE&smin dEvatA-gurumasAvati-shEtE |

mAnamityapi vidhAya dhiyA tE tatt tu sUktamaparArthamavOcan ||6.3||

syAt tathEtthamapi saM-bhavitA&rthaH tryarthatAM shrutiShu vitta dashArtham |

bhArataM nanu shatArthamapi syAd vaiShNavaM pada-sahasra-tayaM hi ||6.4||

ityudIrayati vistRuta-cittE bhU-surA iha jigIShava Enam |

Ucurartha-shatakaM hari-nAmnAM varNyatAmiti sa-hAsa-mukhAstE ||6.5 ||

varNayAmi tadahaM sakalaM vaH sauShThavAdanu vadaMtu bhavaMtaH |

taM vadaMtamiti tE&tha vadaMtO bADhamityati-dRuDhOdyamamApuH||6.6||

pratyaya-prakRuti-saMgama-bhaMgIM shabda-shAstra-vihatAM-pratidarSya |

shuddha-dhIH shruti-shiraH shata-siddhAn abhyadhAt sapadi vishva-padArthan ||6.7||

yAvadartha-shatakaM na vishaMkaH saMtatOkti-kRudapUpuradEShaH |

varNitAvadhRuti durbala cittAH tAvadAkula-hRudO hyabhavaMstE ||6.8||

sAMga-vEda-caturA itihAsE shikShitAH su-bahavO&pyati-dhRuShTAH |

naitadIritamahO jagRuhustE vishva-saMkShaya-payO&Mdhu-gaNA vA ||6.9||

dEvatAsvasulabha pratibhA tE mAnuShEShu capalEShu kathA kA |

kShAmya saumya sakala-j~ja namastE tE bruvaMta iti taM kila nEmuH ||6.10||

vEda-shAstra-caturairiha vidyA-vitta-lipsubhiravAptamashEShaiH |

prApa kEraLa-su-maMDala-jAtaiH anyadAyatanamAyata-cEtAH ||6.11||

tarka-taMtra-kushalAnapi puMsaH carkarIti bata sO&yamamAnAn |

mAnamAnamayatIha kathaM nO naiSha maMDala-bhuvAM samitAnAm ||6.12||

maMtrayaMta iti tE dvija-varyAH anya-dEshaja-mukhastamapRucchan |

sad-dadAdada-su-shaMsana-niMdA-kAri-sUkta-gatamarthamupEtya ||6.13||

taM sphuTaM pra-kathayan sa pRuNIyA-cchabda-mUlamavadat pRuNa dhatum |

taM jigIShumatha vipra-madaH prI-dhaatumESha ni-gadaMtamuvAca ||6.14||

prAdibhEdamavidan guNaya tvaM mUDha pAMsuShu likhan lipi-saMgham |

bhatsayanniti jahaasa su-hAsO matsarAkula-dhiyO jaDayan saH ||6.15||

tat prasaMga-balatO&khila-vidyA-pATavaM pRuthaH hRudaH pratibuddhya |

Anaman sa-bahu-mAnamamI taM yaM namaMti kila nAki-nikAyAH ||6.16||

kanyakAdRuta-surEMdra-vapuH shrI-dAna-vAci-vara-sUkta-hRuduktau |

kutracit sadasi tAvadapAlA kIrtitA&ti-taruNItyayamUcE ||6.17||

shvitriNI bhavati tat-pada-vAcyE-tyAgrahENa vadatO&viduShO&tra |

kashcidEShyati vipashcidihainaM pRucChatEtyayamagacChadathOktvA ||6.18||

dEshamEnamacirAdupa-yAtaH tAdRushAkRutirahO kRuta-buddhiH |

tAMstathA&bhyadhita tatpada-bhAvaM sUri-mauli-maNinA&tra yathOcE ||6.19||

kEvalaM na sakalAH shruti-vidyAH mAna-pUrvaka-samasta-girO&sya |

apyanAgata-gata-pratipattiM shrad dadhuH pRuthala-cEtasa EtE ||6.20||

yad-yadEva sapadi prakRutaM syAt tat-tadESha yadavEdakhalaM ca |

sarvadA sadasi sarva-budhAnAM sarvavid-yatiriti prathitO&bhUt ||6.21||

aprayAtamapi dEshamashEShaM vyAnashE su-jana-kairava-baMdhuH |

pUrNa-dRuk pra-tatayA nija-kIrtyA pUrNa-caMdra iva caMdrikayA&lam ||6.22||

suMdarEShu sura-maMdira-vRuMdE-ShviMdirA-ramaNa-vaMdana-kRutyam |

A-carannasucirAt su-vicArO rUpya-pITha-patimApa mukuMdam ||6.23||

bhU-sura-pravara-buddhi-samRuddhi-vyakta-yukta-vapuShaM rucirAMgIm |

sUtra-dIpta-maNi-mAlikayA&laM bhUShitAM bhavana-bhUShaNa-bhatAm ||6.24||

pAda-suMdara-padakrama-bhAvaiH bhAsitAM-prakaTa-varNa-guNADhyAm |

bhAratOttama-bhRutAmanurUpA-cChAdanAM samadhika-svara SObham ||6.25||

rAjasUya-mukha-sanmakha-vRuttAM vAsudEva-guNa-niShThita-bhAvAm |

sarva-dharma-pari-shikShaNa-dakShAM vaMditAM janatayA jananIvat ||6.26||

mauli-saMgraha-vi-karShaNa-dUnAM mAyinA sadasi duShTa-janEna |

nyAya-mArgamapa-hAya mahAMtaM svEshvaratvamapi sAdhayatA&lam ||6.27||

sajjanaiH katipayairati-dInaiH cAlitaiH kali-balAcChabha-mArgAt |

apyupEkShita-vikarShaNa-duHkhAM sAti-shOkamapi kaishcana dRuShTAm ||6.28||

vAsudEva dharaNIdhara nAthE-tyuccakairapi muhuH pra-vadaMtIm |

pUrNa-sad-guNamajaM gata-dOShaM bibhratIM hRudi viviktamashEShAt ||6.29||

vAryatAM budha-janairnanu hAhA naiSha dharma iti cAbhi-dadhanAm |

kRuShNa-lALita-tamAmanavadyAM apyananya-SaraNAM sharaNOtkAm ||6.30||

vEdijAmiva purA bharatAgryaH sa svayaM shruti-tatiM khalu dRuShTvA |

puShTa-buddhirakarOt karuNAbdhiH duShTa-pakSha-damana-sthira-saMdhAm ||6.31||

avyayaM satatamapyupa-bhaktyA vittamagryamiva dUra-yiyAsuH |

jyAyasE sa-guravE hari-gItA-bhAShyamESha vi-racayya tadA&dAt ||6.32||

hEtu-vAdini vishaMkaTa-buddhau tIrthamarthayati gaMtumanuj~jAm |

tAM didEsha puruShOttama-tIrthaH ciMtayan sa puruShOttama rakShAm ||6.33||

nIrajA malaya-maMDala-vRuttyA shlAghitO bhuvi sadALyanu-yAtaH |

sAdhu-pAMtha-pari-tApamapAsyan-uttarAM dishamayAnmarudaMshaH ||6.34||

buddhi-shuddhi-kara-gO-nikarADhyaM tIrtha-jAtamubhayaM ca dharaNyAm |

Atma-majjanata Eva nikAmaM paryashOdhayadamaMda-manIShaH ||6.35||

vAsudEva-pada-saMtata-saMgI tEjasA&pyalamadhaH kRuta-sharvaH |

atyavartata nitAMtamathAsau gAMgamOghamagha-nAshana-kIrtiH ||6.36||

tatra tatra sa jagat-traya-citraM karma sharma-damanu-smRuti-mAtrAt |

saM-caran vi-dadhadApa narANAM gOcaraM badarikAshrama-pArshvam ||6.37||

maMDayan bharata-khaMDamakhaMDaM nAdirAyaNa-padO&tra parO yaH |

taM naman pracura-dhIrhari-gItA-bhAShyamArpayadupAyanamasmai ||6.38||

prItayE&sya puratO vara-bhAShyaM vAcayan sa janatAmapa-sArya |

vacmi shaktita uru-krama-gItA-bhaShyaamityakathayat puru-saMkhyaH ||6.39||

Etadarthamati-sUkShmamapi tvaM shakta Eva na yadAttha samastam |

tEna lEshata itIha padaM syAd ityagadyata jagajjanakEna ||6.40||

tEna tat-pravacanE vihatE&laM shushruvuH prA-shayitA api shiShyAH |

ucyatAmiti muhuH sa-pRuthivyA-sphAlanaM padamahO hariNOktam ||6.41||

shabda-bhEdamavadharya tamarcA-sanniShaNNa-vapuShaH paramasya |

tasya bhAva-vidamaMda-manIShaH prOtthitaH pravacanaM vyadhitaibhyaH ||6.42||

majjanaM vyadhita shItaLa-gaMgA-vAri nityamaruNOdaya-kAlE |

yat spRushaMti na narA hima-bhItA aMsha ESha pRuShatAmadhipasya ||6.43||

kAShTha-maunamadadhAdupavAsaM shuddha-mapyakRuta shuddha hRudi cChan |

nityatuShTa-haritOSha-vishEShaM ciMtayan prabhumanaMta-maThAMtaH ||||6.44||

prairayat sva-caraNE rata-cittaM madhwamatra dina-maMDalamEnam |

svAshramOpa-gamanAya mukuMdO dIpti-dRuShTi-viditAgatiranyaiH ||6.45||

naktamEva bhagavatyupa-yAtE prOditE sati sahasra-marIcau |

maunavAnalikhaduttama-cittaH shiShya-shikShaNa-paraH karuNAvAn ||6.46||

nEdRushaM sthaLamalaM shamala-ghnaM nAsya tIrtha-salilasya samaM vAH |

nAsmadukti-sadRushaM hita-rUpaM nAsti viShNu-sadRushaM nanu daivam ||6.47||

yAti tAvadadhunaiva janO&yaM vyAsa-rUpamajitaM pra-didRukShuH |

A-vrajEdiha na vA sa hi vEda svasti vO&stviti yayAvatha madhwaH ||6.48||

nAtha nAtha bata nO&tra vinAthAn mA tyajOru-karuNO bhagavaMstvam |

nOditaM smRutamapIti hi shiShyaiH svAminO&bhi-mata-bhaMga-bhayEna ||6.49||

sad-gurOrna virahaM sahamAnaH satya-tIrtha-yatiranvagamat tam |

yastrivAramitarA-suta-shAkhA-svarthamagryamAshRuNOt puru-saMkhyAt ||6.50||

durga-mArga-gatamapyanu-dhavan nA&pa sO&yamaruNIbhavatInE |

lIlayA sa-javamA-kramamANaM vyAshrayAMtara-su-dUra-shilAsu ||6.51||

A-nivRutta-vapuShA guruNA&&rAt pANinA hyabhi-nayEna su-nunnaH |

trasta-dhIrati-yayau sa muhUrtAt tad-dinOpa-gata-mArgamashESham ||6.52||

AshramE nija-janAniha dRuShTvA taM prasAda-mahimAnamamuShya |

prOcya tat-plavanamapyati-citraM tasya taiH saha sadA&smaradEShaH ||6.53||

vAnarEMdra iva vAyu-javO&sau bhImasEna iva dAnava-bhImaH |

ullalAsa giri-puMgava-shRuMgE sa vrajan vRajina-nAshana-nAmA ||6.54||

bahu-sattva-gaNaM sa-vikaM sa-mahAviSha-mOkSha-mahAhimavaMtamayam |

viShamOkSha-mahA-himavaMtamayan nagamaikShata phulla-dRugasta-bhayaH ||6.55||

su-hasita-kamalA-karOpa-gUDhaM su-jana-sukhArthamanaMta-bhOga-shayyam |

vikasita-sumanO-ghaTAgamuccaM marataka-ratna-maya-sthalAgrya-shObham ||6.56||

pAdOpAMta-namanmahA-muni-gaNaM hEma-pra-dIptAMbaraM shrImad-ratna-kalApamagrya-kaTakairvi-bhrAjitaM hATakaiH |

dRuShTvAtaM dharaNI-dharaM su-vana-mAlOllAsinaM suMdaraM svAnaMdAkRutimasmaranmura-ripuM svAnaMda-tIrthastadA ||6.57||

iti shrImatkavi-kula-tilaka-trivikrama-paMDitAcArya-suta shrI-nArAyaNa-paMDitAcArya-viracitE shrI-madhwa-vijayE mahA-kAvyE AnaMdAMkitE ShaShThaH sargaH |