IshAvAsyOpaniShadbhAShya - moola

transliterated by Jois Vijayendrachar

Sri gurubhOnamaH hariH OM

|| SrI yaj~janAmaka paramAtmanE namaH ||

SrI AnaMdatIrtha bhagavatpAdAchArya viracita ||

Upanishat

||hariH OM||

ISAvAsyamidaM sarvaM yatkiMca jagatyAM jagat |

tEna tyaktEna bhuMjIthAH mA gRudhaH kasyasvid dhanaM || 1 ||

bhAShyada maMgala SlOka:

bhAShya

|| hariH OM||

nityAnityajagaddhAtrE nityAya j~jAnamUrtayE |

pUrNAnaMdAya harayE sarvayaj~ja bhujE namaH ||

bhAShya

yasmAd brahEMdrarudrAdidEvatAnAM SriyO a pi ca |

j~jAnaspUrtiH sadA tasmai harayE guravE namaH |

ISAvAsyOpaniShattu abhivyaktavAda saMdarbha:

bhAshya

svAyaMbhuvO manuH EtaiH maMtraiH bhagavaMtaM akUti-sUnuM yaj~janAmAnaM viShNuM tuShTAva |

svAyaMbhuvaH svadauhitraM viShNuM yaj~jAbhidaM manuH |

ISAvAsyAdibhiH maMtraiH tuShTAvAvahitAtmanA|

rakShObhirugraiH saMprAptaH KAdituM mOcitastadA|

stOtraM Srutvaiva yaj~jEna tAn hatvA a vadhyatAM gatAn |

prAdAddhi bhagavAn tEShAM avadhyatvaM haraH prabhuH |

tairvadhyatvaM tathAnyEShAM ataH kO a nyO harEH prabhuH ||

iti brahmAMDE |

bhAgavatE ca ayamEva arthaH uktaH |

bhAShya

ISasya AvAsayOgyaM ISAvAsyaM| jagatyAM prakRutau |

tEna ISEna| tyaktEna dattEna bhuMjIthAH |

svataH pravRutya SakyatvAt ISAvAsyamidaM jagat |

pravRuttayE prakRutigaM yasmAtsa prakRutISvaraH |

tadadInapravRuttitvAt tadIyaM sarvamEva yat |

taddattEnaiva bhuMjIthAH atO nAnyaM prayAcayEt |

iti brhmAMDE ||1||

vihita karmAnuShThAnavu j~jAna paDeyalu agatya

upaniShat

kurvannEvEha karmANi jijIviShEt SataM samAH |

EvaM tvayi nAnyathEtO a sti na karma lipyatE narE ||2||

bhAShya

akurvataH karma na lipyatE iti nAsti |

'aj~jasya karma lipyEta kRuShNOpAstimakurvataH |

j~jAninO a pi yatO hrAsa AnaMdasya bhavEd dhruvaM |

atO a lEpE a pi lEpaH syAd ataH kAryEva sA sadA ||

iti nAradIyE ||2||

viparItaj~jAnada duShphala:

upaniShat

asuryA nAma tE lOkA aMdEna tamasAvRutAH |

tAn tE prEtyAbhigacCaMti yE kEcAtmahanO janAH ||3||

bhAShya

suShThu ramaNaviruddhatvAt asurANAM prApyatvAcca asuryAH |

' na ca ramaMtyahO asadupAsanayA Atmahana' ityuktatvAt |

mahAduHKaikahEtutvAt prApyatvAdasuraistathA|

asuryA nAma tE lOkA tAnyAMti vimuKA harau ||

iti vAmanE |

yE kE cEti niyama uktaH |

niyamEna tamO yAMti sarvE a pi vimuKA harau || iti ca||

paramAtmana svarUpa nirUpaNe:

upaniShaat

anEjadEkaM manasO javIyO nainaddEvA Apnuvan pUrvamarShat |

taddhAvatO a nyAnatyEti tiShTha-ttasminnapO mAtariSvA dadhAti || 4||

bhAShya

anEjannirbhayatvAttadEkaM prAdhAnyatastathA|

samyag j~jAtumaSakyatvAt agamyaM tatsurairapi ||

svayaM tu sarvAnagamat pUrvamEva svabhAvataH |

aciMtyaSaktitaScaiva sarvagatvAcca tatparam ||

dravatO a tyEti saMtiShThat tasmin karmANyadhAnmarut |

mArutyEva yataH cEShTA sarvA tAM harayE a rpayEt ||

iti brahmaMDE |

RuSha j~jAnE ||4||

upaniShat

tadEjati tannEjati taddUrE tadvaMtikE |

tadaMtarasya sarvasya tadu sarvasya bAhyataH ||5||

bhAShya

tadEjati tata Eva Ejatyanyat |

tat svayaM nEjati |

tatO bibhEti sarvO a pi na bibhEti hariH svayam |

sarvagatvAt sa dUrE ca bAhyEMtaSca samIpagaH ||

iti tatvasaMhitAyAm |

paramAtmana sarvabhUtASrayatvEna sarvabhUtagatatvaj~jAnada phala:

upaniShat

yastu sarvANi bhUtAni AtmnyEvAnu paSyati |

sarvabhUtEShu cAtmAnaM tatO na vijugupsatE ||6||

bhAShya

sarvagaM paramAtmAnaM sarvaM ca paramAtmani |

yaH paSyEt sa bhayAbhAvAnnAtmAnaM gOptumicchati ||

iti saukarAyaNa Sruti ||

upaniShat

yasmin sarvANi bhUtAni AtmaivAbhUt vijAnataH |

tatra kO mOhaH kaH SOkaH Ekatvamanu paSyataH |

bhAShya

yasmin paramAtmani sarvabhUtAni sa paramAtmaiva tatra sarvabhUtEShu abhUt |

EvaM sarvabhUtEShu EkatvEna

paramAtmanaM vijAnataH kO mOhaH?

yasmin sarvANibhUtAni sa AtmA sarvabhUtagaH |

EvaM sarvatra yO viShNuM paSyEttasya vijAnataH |

kO mOhaH kO a thavA SOkaH sa viShNuM parya-gAdyataH ||

iti pippalAdaSAKAyAm |

pUrvOktAnuvAdEna SOkamOhAbhAvO a pi vijAnata-ScAtrOcyatE abhyAsaSca sarvagatatvasya tAtparyadyOta-nArthaH |

SOka mOhAdi parihAraka paramAtmana mahime:

upaniShat

sa paryagAt SukramakAyamavraNam asnAviraM SuddhamapApaviddham |

kavirmanIShI paribhUH svayaMbhUH yAthAtathyatO a rthAn vyadadhAt SASvatIbhyaH samAbhyaH ||8||

bhAShya

SukraM tat SOkarAhityAdavraNaM nityapUrNataH |

pavanatvAt sadA SuddhamakAyaM liMgavarjanAt ||

sthUladEhasya rAhityAdasnAviramudAhRutam |

EvaMbhUtO a pi sArvaj~jyAt kavirityEva SabdyatE ||

brahmAdi sarva manasAM prakRutErmanasO a pi ca |

ISitRutvAnmanIShI saH paribhUH sarvatO varaH ||

sadAnanyASrayatvAcca svayaMbhUH parikIrtitaH |

sa satyaM jagadEtAdRuk nityamEva pravAhataH ||

anAdyanaMtakAlEShu pravAhaika prakArataH |

niyamEnaiva sasRujE bhagavAn puruShOttamaH ||

saj~jAnAnaMda SIrShO a sau saj~jAnAnaMda bAhukaH |

saj~jAnAnaMda dEhaSca saj~jAnAnaMda pAdavAn ||

EvaMbhUtO mahAviShNuH yathArthaM jagadIdRuSam |

anAdyanaMta kAlInaM sasarjAtmEcchayA prabhuH ||

iti vArAhE ||8||

mithyAj~jAna niMdaneyiMda kUDiruva samyag j~jAnavE mOkShasAdana:

upaniShat

aMdhaMtamaH praviSaMti yE a vidyAmupAsatE |

tatO bhUya iva tE tamO ya u vidyAyAM ratAH ||9||

upaniShat

anyadEvA a hurvidyayA anyadAhuravidyayA |

iti SuSruma dhIrANAM yE nastadvicacakShirE ||10||

upaniShat

vidyAM cAvidyAM ca yastadvEdObhayaM saha |

avidyayA mRutyuM tIrtvA vidyayA a mRutamaSnutE ||11||

bhAShya

anyathOpAsakA yE tu tamOMdhaM yAMtyasaMSayam |

tatO a dhikamiva vyaktaM yAMti tEShAmaniMdakAH |

tasmAdyathA svarUpaM tu nArAyaNamanAmayam |

ayatArthasya niMdAM ca yE viduH tE hi sajjanAH |

tE niMdayA a yathArthasya duHKAj~jAnAdirUpiNaH |

duHKAj~jAnAdi saMtIrNAH suKaj~jAnAdirUpiNaH |

yathArthasya parij~jAnAt suKaj~jAnAdirUpatAM |

yAMti ...........||

anyathA j~jAnavu anarthasAdhana, samyag j~jAnavu muktisAdhana:

upaniShat

aMdhaMtamaH praviSaMti yE a saMbhUtimupAsatE |

tatO bhUya iva tE tamO ya u saMbhUtyAM ratAH ||12||

anyadEvAhuH saMbhavAdanyadAhurasaMbhavAt |

iti SuSruma dhIrANAM yE nastadvAcacakShirE ||13||

saMbhUtiM ca vinASaM ca yastadvEdObhayaM saha |

vinASEna mRutyuM tIrtvA saMbhUtyA a mRutamaSnutE ||14||

bhAShya

EvaM sRuShTikatRutvaM nAMgIkurvaMti yE harEH |

tE a pi yAMti tamO ghOraM tathA saMhArakartRutAm ||

nAMgIkurvaMti tEpyEvaM tasmAd sarvaguNAtmakam |

sarvakartAramISESaM sarvasaMhArakArakam ||

yOvEda saMhRutij~jAnAd dEhabaMdhAd vimucyatE |

suKaj~jAnAdikatRutvaj~jAnAd tadvyaktimAvrajEt ||

sarvadOShavinirmuktaM guNarUpaM janArdanam |

jAnIyAnna guNAnAM ca bhAgahAniM prakalpayEt ||

na muktAnAmapi harEH sAmyaM viShNOrabhinnatAm |

na vai praciMtayEt tasmAd brahmAdEH sAmyamEva vA ||

mAnuShAdiviriMcAMtaM tAratamyaM vimuktigam |

tatO viShNOH parOtkarShaM samyag j~jAtvA vimucyatE ||14||

SravaNAdyanaMtaradalli sAkShAtkArakkAgi bhagavaMtana prArthane:

upaniShat

hiraNmayEna pAtrENa satyasyApihitaM muKam |

tat tvaM pUShannapavRuNu satyadharmAya dRuShTayE ||15||

bhAShya

pAtraM hiraNmayaM sUryamaMDalaM samudAhRutam |

viSNOH satyasya tEnaiva sarvadA a pihitaM muKam ||

tattu pUrNatvataH pUShA viShNuH darSayati svayam |

satyadharmAya bhaktAya ....| ||15||

EkarShi yama ityAdi pratIkagaLallidda paramAtmana prArthane:

upaniShat

pUShannEkarShE yama sUrya prAjApatya vyUha raSmIn |

samUha tEjO yattE rUpaM kalyANatamaM tattE paSyAmi ||16||

bhAShya

.... pradhAna j~jAnarUpataH |

viShNurEka RuShirj~jEyO yamO niyamanAd hariH |

sUryaH saH sUrigamyatvAt prAjApatyaH prajApatEH |

viSEShENaiva gamyatvAt ....| ||16||

muKyavAyu pratIkadalliyU paramAtmaniruvanu:

upaniShat

yO a sAvasau puruShaH so a hamasmi ||17||

vAyuranilamamRutamathEdaM bhasmAMtaM SarIram ||18||

OM kratO smara kRutaM smara| OM kratO smara kRutaM smara ||19||

bhAShya

.... ahaM cAsAvahEyataH |

asmi nityAstitAmAnAt sarvajIvEShu saMsthitaH ||

svayaM tu sarvajIvEbhyO vyatiriktaH parO hariH |

sa kraturj~jAnarUpatvAdagniraMgapraNEtRutaH ||

iti brahmAMDE||

satyaM brahma hRudayE dhArayatIti satyadharmA |

EkO a sau-SabdaH prANE sthita iti |

yasmin ayaM sthitaH sO a pyamRutaH |

kimu paraH|

aH brahmaiva nilayanaM yasya vAyOH sO a nilam |

atirOhitavij~jAnAd vAyurapyamRutaH smRutaH |

muKyAmRutaH svayaM rAmaH paramAtmA sanAtanaH ||

iti rAmasaMhitAyAm |

Copyright © 2006 Dvaita Resources

The information on this page may not be republished on another webpage or website. Please LINK TO US instead